________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अटमोऽध्यायः
Acharya Shri Kailassagarsuri Gyanmandir
१६७
[ नृत्ये आल्यादीनां प्रातिस्त्रिकविषयनिरूपणम् ]
(अ) आस्ये) नाऽऽलम्बयेद् गीतं हस्तेनार्थं प्रकल्पयेत् । चतुभ्य च भवेद् भावः पादाभ्यां तालनिर्णयः ॥ १२० ॥ [ ग्रन्थकृतः स्वाहङ्कारपरिहारः ] श्रीविश्वकर्मणः शास्त्रे पुराणभरतागमे । रूपसंख्याऽप्यनेकाऽस्ति लेशोऽयं लिखितस्ततः ॥ १२१ ॥ [ ग्रन्थसमाप्तिः ] यस्या नो कलयन्ति रूपमखिलं ब्रह्मादयो देवता गौर्या विश्वमिदं विचित्ररचनाश्चर्यं समुत्पद्यते ।
प्रोक्तं रसानामिदमत्र लक्ष्म दृशाञ्च संक्षिप्ततया तदेतत् ।
विज्ञाय चित्रं लिखतां नराणां न संशयं याति मनः कदाचित् ॥ (अ० ८२, श्लो० ३५ ) इति ।
१२० | पुनरपि नृत्यादौ विशेषमाह - आस्येनेति । अत्र यथाश्रुतपाठे सामान्यवाचिना अङ्गशब्देन अङ्ग विशेषो मुखं लक्ष्यते, यथा नदीविशेषजोऽपि गाङ्गेयः शान्तनवो नदीज इति । श्लोकः स्पष्टार्थः । समराङ्गणसूत्रधारे
हस्तेन सूचयन्नर्थं दृष्ट्या च प्रतिपादयन् । सजीव इति दृश्येत सर्वाभिनयदर्शनात् ॥
इति (अ० ८२, श्लो० ३३-३४ ),
For Private And Personal Use Only
आङ्गिके चैव चित्रे * * * साधनमुच्यते । ( भवेदादत ? ) स्तस्मादनयोश्चित्रमाश्रितम् ॥
इति यथोक्तमर्थमनुवदन्निव तस्य चित्रोपकारकत्वमपि व्यादिदेश । नन्दिकेश्वरविरचिते अभिनयदर्पणे ( Calentta Sanskrit Series, No. V. ) -
ari दर्शयेद्भावं पादाभ्यां तालमादिशेत्'
इति द्वितीयचरणपरिवृत्त्याज्यं श्लोकः, अविकलः पूर्वश्लोकश्च वर्तते ।
१२२ । सम्प्रति ग्रन्थकर्त्ता स्वकृतेरसमग्रत्वमन्यच्छायायोनित्वञ्च प्रत्याययति -श्रीविश्वकर्मण इति । पुराणे मातृस्यानेयविष्णुवर्मोत्तरादौ भरतागमे भरतकृतनान्यसूत्रादौ च रूपसंख्याऽपि, न केवलं नृत्यगीतादिगतविशेष इत्यपेरर्थः, अनेका अस्ति, मया तु ततो लेशोऽल्पमात्रं लिखितः । आस्तां नाम नृत्यगीतादिविषयके विशेषे न्यूनता तत्रास्माकमनधिकारात, यत्त्वस्मदधिकृतायां रूपसंख्यायामप्यसामग्र्यं तदेव मां दुःखाकरोतीति भावः ।