SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् खड्गं डमरुखेटपाशं बिभ्रती च करोत्तमैः। भ्रामणी च तदा नाम भ्रामयेद् दुष्टचेतसः ॥ ५५ ॥ [इति भ्रमणी] अक्षसूत्रं तथा वज्र घण्टापात्रं तथोत्तमम् ।। सर्वमङ्ग(ल ? ला) मङ्गल्या सर्वविघ्नविनाशिनी ॥५६॥ [इति सर्वमङ्गला] दण्डत्रिशूल खट्टाङ्गं पानपात्रं च विनती। रेवती च तदा नाम सर्वशान्तिप्रदायिनी ॥५७ ॥ [इति रेवती कमण्डलु खड्गडमरूं पानपात्रं तथा शुभम् । हरसिद्धिस्तदा नाम सर्वस्य सिद्धिहेतवे ॥ ५८ ॥ [इति हरसिद्धिः] इति नवदुर्गाः। क्षेत्रपालो विधातव्यो दिग्बासा घण्टभूषितः।। कर्तिकां डमरूं बिभ्रदक्षिणे तु करद्वये ॥ ५६ ॥ वामे शूलं कपालं च मुण्डमालोपवीतकः। करोटि(नी? नि)करोदारमालान्थितशेखरः ॥ ६॥ इति क्षेत्रपालः । ५५। उद्देशश्लोके 'भ्रमणी'ति वर्तते अन च भ्रामणीति दृश्यते, कतरदेतयोः परिवर्तनमहतीत्यनिश्चिन्वानरस्माभिः क्वापि न व्यापारितो हस्तः, परं प्रथमपरित्यागे मानाभावं मन्यमानैः पुष्पिकायां 'भ्रमणीति विहितम् । ५९-६० । क्षेत्रपालं लक्षयति-क्षेत्रपाल इति। शिल्परोऽयमादौ सात्त्विकादिभेदेन त्रिधा भिद्यते सात्त्विका द्विभुजचतुर्भुजत्वेन पुनर्द्विधेति साकल्येन चतुर्विधः । रूपमण्डने पुनरेक एव चतुर्भुजः। तथाच क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः ।। (कात्तिकां ? कतिका ) डम बिभ्रदक्षिणे तु करद्वये । वामे शुलं कपालञ्च मुण्डमालोपवीतकम् । करोति(?)कटितोदारसर्पग्रन्धितशेखरः ॥ इति (अ० ५, श्लो०७४-७५) । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy