SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अष्टमोऽध्यायः अक्षसू ( लोभयत्राभये) पद्मं तस्योद्धुं तु कमण्डलुम् | गौर्या ( याच ) मूर्त्तिरित्युक्ता कर्त्तव्या शिवशासिनी ॥ ५ ॥ [ इति गौरी ] Acharya Shri Kailassagarsuri Gyanmandir अक्षसूत्रं च वीणे हे कमण्डलु ( : ) करेषु च । ललिता च तदा नाम सिद्ध ( चामर ? चारण ) सेविता ॥ ६ ॥ [ इति ललिता ] गोधासना सूत्रा च ( म ? अ ) भयं वरदं करम् । श्रिया मूर्तिस्तदा नाम ( ग्रहे? गृहे) पूज्या ( श्रियोपमा ? श्रिये सदा ) ॥ [ इति श्रिया ] ? ) । सूत्रं कमण्डलु हृदये च पुटाञ्जलि ( पञ्चा (वचनश्च ) कुण्डेषु कृष्णा नाम सुशोभना ॥ ८ ॥ [ इति कृष्णा ] हिमवन्ती शैलराजी (शब्दवस्यात् परीसुता ? ) । (पद्मदर्पणोभवा ?) तु वीवाहे तु माहेश्वरी ॥ ६ ॥ कमण्डल्वतवज्राङ्कशं गजासनसंस्थिता । (असा) प्रतीतोद्भ (वा ? वद) रूपा रम्भा च .१४५ For Private And Personal Use Only [ इति हिमवन्ती ] सर्वकामदा ॥१०॥ [ इति रम्भा ] ६ । ललिता रूपमण्डने नास्ति । 'सिद्धचामरसेविते' त्यस्य 'सिद्धामरनिषेविते 'त्यर्थं तात्पर्य वा शुद्ध पाठे तात्पर्यं वेति चिन्तनीयम् । ८। पञ्चानयच कुण्डेष्विति उभयतः पार्श्वयोरझिकुण्डपञ्चकान्वितेत्यर्थः । अत्र 'पक्ष'तपार्वतीवदेव पाठो भवेन्न वेति चिन्तनीयम् । इयमपि रूपमण्डने नास्ति । ९। हिमवन्त्या लक्षणं पाठविकाराद दुरुन्नेयम् । इयमपि रूपमण्डने नास्ति । १० । सा रम्भा प्रतीतोद्भवदुरूपा प्रतीतं ख्यातम् उद्भवद रूपं यस्याः तादृशी, यस्या रूपं प्रतिक्षणमेव नवनवीभूतं सत् प्रख्यायते इत्यर्थः । सोपसर्गेण भवतिना वर्त्तमानकालभाविना शत्रा च रूपस्य प्रतिक्षणोत्पद्यमानत्वं लभ्यते । रूपमण्डने देवता - १६
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy