SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३४ देवतामूर्त्तिप्रकरणम् [ जिनानां जन्मराशयः ] (१) धनु ( २ ) वृषोऽथ (३) मिथुनं (४) मिथुनं (५) सिंह ( ६ ) कन्यके । (७) तुला (5) वृश्चिक(c) चापानि (१०) धनु (११) मेकर (१२) कुम्भकौ ॥ १० ॥ (१३) मीनो (१४) मीनः (कर्म १ (१४) कर्क ) (१६) मेषौ (१७) वृषो ? (१८) मीनश्च (१६) मेषकः । Acharya Shri Kailassagarsuri Gyanmandir (२०) मकरो (२१) मेष(२२) कन्ये च (२३) तुला (२४) कन्येति राशयः ॥ ११ ॥ [ जिनोपासकयक्षनामानि ] स्याद् (१) गोमु (ख्ये? खो) (२) महायक्ष (३) त्रिमुखो (४) यक्षनायकः । (५) तुम्बरः (६) कुसुमश्चापि (७) मातङ्गो ( ८ ) विजयो ( () जयः ? Sजितः ) ॥ १२ ॥ (१०)ब्रह्मा (११) यक्षेट् (१२) कुमारः (१३) पण्मुखः (१४) पाताल (१५) किन्नरः । (१६) गरुडो (१७) गन्धर्वो (१) यक्षेट् (११) कुबेरो ( २० ) वरुणोऽपि च । (२१) अकुटि (२२) गोमेघ (२३) पार्श्वो (२४) मातङ्गोऽर्ह (डु ? दु ) पासकाः ॥ १३ ॥ [ जिनानां शासनदेवताः ] (१) चक्रे (२) श्वर्यनितबला (३) दुरिता [ रि ]श्च (४) कालिका । (५) महाकाली (६) श्याम (७) शान्ता (८) कुव्य ( स्प ? श्च ) (६) सुतारका ॥ १४ ॥ (१०) अशोका (११ मानवी ( १२ ) चण्डा (१३) विदिता (१४) चाङ्कुशी तथा । (१५) कन्दर्पा (२३) निर्वाणी (१७) बला (१८) धरणी (१६) धरणप्रिया ॥ १५ ॥ For Private And Personal Use Only १२ | 'तुम्बर' इत्यत्र 'तुम्बह 'रिति रूपमण्डने (अ० ६, श्लो० १२) । प्रातिविकलक्षण निर्णयवेलायां जय इत्यत्राजित इति नाम समुपलभ्यते ; परं तत्र च्छन्दोभङ्गादिदोष आपतेदिति जय एव क्षोदक्षमो लभ्यते न तु तत्राजित इत्यवधेयम् ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy