SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ षष्ठोऽध्यायः हस्तादिपादवृद्धया च (भयलिं ? त्रयस्त्रिंशत् क्रमेण वै। लिङ्गानि (न च ? नव) हस्तान्तं ७०। पूर्वोक्तानां नवानां लिङ्गानां निर्माणक्रमेण त्रयस्त्रिंशत्त्वमाह-हस्तादीति । 'हस्तहीनं न कारयेदि'त्युक्तत्वादेकहस्तमारभ्य एकहस्तं सपादहस्तं सार्द्धहस्तं पादोनद्विहस्तमित्यादिक्रमेण पादशो वद्धितानि लिङ्गानि नवहस्तं यावत् त्रयस्त्रिंशत्संख्यकानि भवन्तीत्यर्थः । रूपमण्डने हस्सादि नवहस्तान्तं शैलं लिङ्ग विधीयते ।। हस्तवृद्वया नवैव स्युर्मध्ये वृद्धिर्यदृच्छया ॥ (अ० ४, श्लो० ५३) इति हस्तादिनवहस्तान्तं लिङ्गमानं नियम्य या चेह पादवृद्धिरुक्ता तत्रौदासीन्येन यादृच्छिकवृद्धिस्तत्र प्रतिपादितेति ज्ञेयम् । शिल्परने पुनः (सप्त ? एक)हस्तोच्चमारभ्य पादवृद्धा तु पूर्ववत् । श्रेष्ठानि भवलिङ्गानां त्रयस्त्रिंशदुदाहृतम् ॥ (उ० अ० २, श्लो० २४-२५) इत्यनेन प्रकृता पादवृद्धिः समर्थिता दृश्यते । लिङ्गमानं तावत् नवधा भवेत्। तथाच लिङ्ग गर्भगृह(१)द्वार(२) स्तम्भा(३)धिष्ठान(४)किष्कुभिः (१)। ताल(६)मानाङ्गलै(७)श्चापि तथा मात्राङ्गुलै (८)रपि ॥ पजमामोचमानेन (९) चैवं नवविध स्मृतम् ॥ इति । (शिल्प० उ० अ० २, श्लो० १३)। कचित् सप्तधेत्यपि। तथाचगर्भगेहप्रमाणञ्च द्वारमानं तथैव च। स्तम्भञ्च कालमानञ्च हस्ततालाङ्गुल तथा ॥ लिङ्गमानं ध्रुवं सप्त.........। (काभ्यप० अ० ४९, श्लो० ६९-७०) इति । इह तु विधा लिङ्गमानमुक्तम् । तत्र मानाङ्गलेन पूर्वमुक्तं प्रासादगर्भमानाभ्यामिदानीमुच्यते। प्रासादमानेन लिङ्गमानकथनख्यायमभिप्रायः-एवं हि तन्त्रयुक्त्या लिङ्गमानं लिङ्गोचितप्रासादमानञ्चोक्तं भवतीति । तदुक्तं मातस्ये प्रासादस्य प्रमाणेन लिङ्गमानं विधीयते । लिङ्गमानेन वा विद्यात् प्रासादं शुभलक्षणम् ॥ इति । (मत्स्य ० अ० २६३, श्लो० २)। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy