SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६ www.kobatirth.org देवतामूर्त्तिप्रकरणम् गोव्याघ्रयोः हस्तिसिंहयोः अश्वमहिषयोः श्वहरिणयोः नकुलसर्पयोः वानरमेषयोः fasteमूषिकयोः परस्परं वैरम् अन्यदपि लोकाचारतो वैरम् अवगच्छेत् । एकयोनिचेच्छुभम् भिन्नयोनिश्चेत् मध्यमम् उक्तरूपगणनया वैरयोनिश्चेदशुभं फलं भवेत् । इति । Acharya Shri Kailassagarsuri Gyanmandir षडटकविचार: कर्मकर्तुर्जन्मराशिमपेक्ष्य कर्मदिनराशिचेत् षष्ठो वाऽष्टमः स्यात् तदा षडष्टकदोषो भवेत्, अत इमौ राशी त्याज्यौ । मेषः वृषः मिथुनः कर्कटः सिंहः कन्या तुला वृश्चिकः धनुः मकरः कुम्भः मीनः १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ कर्त्तुपराशिः कर्मयोग्य राशि: कन्या तुला वा ; अत्र कर्त्तुर्जन्मराशेपात् कर्मदिनस्य कन्याराशिः पष्ठस्तुलाराशिरष्टमः, अतः पढष्टकदोपादावपि त्याज्यौ इत्यादि । वर्गाष्टकगणनानियमः - जन्म रविश्वन्द्रो मङ्गलो बुधः बृहस्पतिः शुक्रः शनिर्लग्नचेति वर्गाष्टकम् । वर्गाष्टकगणनाका राशिचक्राष्टकं पृथग् विलिख्य तेषां मध्ये यथाक्रमं रव्यादि लग्नान्तं वर्गाष्टकं लिखेत् । काले राशिचक्रे कथिता ग्रहा लग्नश्च यत्र यत्र राशौ वर्त्तमानास्तेषाम् एकैकस्यावस्थितिस्थानाद पृथनिर्दिष्टे राशिचक्राष्टके अधोलिखितप्रकारेण रेखा बिन्दूंच पातयेत् । सूर्याष्टवर्ग रेखाः ४८ रविः १२|४|७|८|९|१०|११ चन्द्रः ३।६।१०।११ मङ्गलः ११२|४|७८९।१०।११ बुधः ३।५।६।९।१०।११।१२ गुरुः ५।६।९।११ शुक्रः ६।७।१२ शनिः १२२|४|७|८|९|१०१११ लग्नः ३।४।६।१०।११।१२ प्रथमतो रखेर्वर्गाष्टकगणनाभिलाषद् रविर्यस्मिन् राशौ वर्त्तमानस्तत्र, तस्माद्दितीय- चतुर्थसप्तमाष्टमनवदशमैकादशराशिषु एकैकां रेखां पातयेत् । तथा चन्द्रमङ्गलादीनां यत्र यत्र रेखाः पातयितव्या उपरिष्टान्निरूपितैरङ्गैस्तत् सुधीभिरवगन्तव्यम् । ग्रहाणां वर्गाष्टक रेखाचक्राणि For Private And Personal Use Only चन्द्राष्टवर्ग रेखाः ४९ रविः ३।६।७८।१०।११ चन्द्रः १३।६।७।१०।११ मङ्गलः २।३।५।६।९।१०।११ बुधः १|३|४|५|७।८।१०।११ गुरुः १२४१७७८११०।११।१२ शुक्रः ३|४|५१७११।१०१११ शनिः ३।५।६।११ लग्नः ३।६।१०।११
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy