________________
Shri Mahavir Jain Aradhana Kendra
३६
www.kobatirth.org
देवतामूर्त्तिप्रकरणम्
गोव्याघ्रयोः हस्तिसिंहयोः अश्वमहिषयोः श्वहरिणयोः नकुलसर्पयोः वानरमेषयोः fasteमूषिकयोः परस्परं वैरम् अन्यदपि लोकाचारतो वैरम् अवगच्छेत् । एकयोनिचेच्छुभम् भिन्नयोनिश्चेत् मध्यमम् उक्तरूपगणनया वैरयोनिश्चेदशुभं फलं भवेत् । इति ।
Acharya Shri Kailassagarsuri Gyanmandir
षडटकविचार:
कर्मकर्तुर्जन्मराशिमपेक्ष्य कर्मदिनराशिचेत् षष्ठो वाऽष्टमः स्यात् तदा षडष्टकदोषो भवेत्, अत इमौ राशी त्याज्यौ ।
मेषः वृषः मिथुनः कर्कटः सिंहः कन्या तुला वृश्चिकः धनुः मकरः कुम्भः मीनः
१ २ ३ ४
५ ६ ७
८ ९ १० ११ १२
कर्त्तुपराशिः कर्मयोग्य राशि: कन्या तुला वा ; अत्र कर्त्तुर्जन्मराशेपात् कर्मदिनस्य कन्याराशिः पष्ठस्तुलाराशिरष्टमः, अतः पढष्टकदोपादावपि त्याज्यौ इत्यादि ।
वर्गाष्टकगणनानियमः -
जन्म
रविश्वन्द्रो मङ्गलो बुधः बृहस्पतिः शुक्रः शनिर्लग्नचेति वर्गाष्टकम् । वर्गाष्टकगणनाका राशिचक्राष्टकं पृथग् विलिख्य तेषां मध्ये यथाक्रमं रव्यादि लग्नान्तं वर्गाष्टकं लिखेत् । काले राशिचक्रे कथिता ग्रहा लग्नश्च यत्र यत्र राशौ वर्त्तमानास्तेषाम् एकैकस्यावस्थितिस्थानाद पृथनिर्दिष्टे राशिचक्राष्टके अधोलिखितप्रकारेण रेखा बिन्दूंच पातयेत् ।
सूर्याष्टवर्ग रेखाः ४८
रविः १२|४|७|८|९|१०|११
चन्द्रः ३।६।१०।११
मङ्गलः ११२|४|७८९।१०।११
बुधः ३।५।६।९।१०।११।१२
गुरुः ५।६।९।११
शुक्रः ६।७।१२
शनिः १२२|४|७|८|९|१०१११
लग्नः ३।४।६।१०।११।१२
प्रथमतो रखेर्वर्गाष्टकगणनाभिलाषद् रविर्यस्मिन् राशौ वर्त्तमानस्तत्र, तस्माद्दितीय- चतुर्थसप्तमाष्टमनवदशमैकादशराशिषु एकैकां रेखां पातयेत् । तथा चन्द्रमङ्गलादीनां यत्र यत्र रेखाः पातयितव्या उपरिष्टान्निरूपितैरङ्गैस्तत् सुधीभिरवगन्तव्यम् ।
ग्रहाणां वर्गाष्टक रेखाचक्राणि
For Private And Personal Use Only
चन्द्राष्टवर्ग रेखाः ४९
रविः ३।६।७८।१०।११
चन्द्रः १३।६।७।१०।११
मङ्गलः २।३।५।६।९।१०।११
बुधः १|३|४|५|७।८।१०।११
गुरुः १२४१७७८११०।११।१२
शुक्रः ३|४|५१७११।१०१११ शनिः ३।५।६।११
लग्नः ३।६।१०।११