SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ देवतामूर्तिप्रकरणम् दिव्यमपि शममुपैति प्रभूतकनकानगोमहीदानैः। रुद्रायतने भूमेर्गोर्दानात् कोटिहोमाञ्च ॥४१॥ भवतीति तादृशं यत् तद् भौमम् । उत्पलभस्तु बृहत्संहितायाम्-'चराणां वस्तूनां स्थैर्य स्थिराणां चरत्वं तदुद्भवम्' इत्याह ।। भौमनाभसयोः शान्तिकर्मनिवर्त्यत्वमाह-तदिति। सद भौमम् अद्भुतं शान्तिभिः शान्तिकर्मभिराहत निवारितं सत् शर्म शान्तिमुपैति । नामसम् आन्तरिक्षम् अद्भुतं शान्तिभिराहतमित्येव, मृदुतां मन्दीभावम् उपैति । अन्न मृदुतामुपैतीत्यनेन भौमं यथा शाम्येन्न तथा नाभसमित्यायाति । दिव्योत्पातस्य शान्तिनिवर्त्यत्वे विकल्पमाह-नेति। दिव्यं न शान्तिमुपैति न वा मृदुतां यातीत्येके महर्षयो वदन्ति। तथा चोत्पलभस्तकाश्यपः __ भौम शान्सिहतं नाशमुपगच्छति मार्दवम् ।। नाभसं न शमं याति दिव्यमुत्पातदर्शनम् ॥ इति । अत्र 'शमीते'त्यपपाठः आदादिकस्य शमधातोरभावात्। शाम्यतीति पाठो बृहत्संहितायाम् । प्रसङ्गादत्र दिव्याद्यद्भुतमधिकृत्य मत्स्यपुराणे यदुक्तं तदुद्वियते ग्रहसंवैकृतं दिव्यमान्तरिक्षं निबोध मे। उल्कापातो दिशां दाहः परिवेशस्तथैव च ॥ गन्धर्वनगरञ्चैव वृष्टिश्च विकृता तु या। एवमादीनि लोकेऽस्मिन्नान्तरिक्षं विनिर्दिशेत् ॥ घरस्थिरभवो भौमो भूकम्पश्चापि भूमिजः । जलाशयानां वैकृत्यं भौमं तदपि कीर्तितम् ॥ इति । (अ० २२९, ६-९ श्लो०) ४१। एवं दिव्यस्य शाम्यत्वाशाम्यत्वे विकल्प्य सम्प्रति स्वमतमाह-दिव्यमपोति । अत्रापिः सम्भावनायाम् इत्यहं सम्भावयामीत्यर्थः । यद्वापिः समुश्चये, प्रभूततत्तद्रव्यदानै केवलं भौम नाभसञ्च शान्तिमुपेतः परं दिव्यमपि शान्तिमुपैतीत्यर्थः। ___ रुद्रायतन इति शिवालये। 'भूमेोर्दानादित्यपपाठः पूर्व गोमहीदानस्योक्तत्वात् । यद्वा पूर्व स्थानानियमेन प्रभूतगवादिदानव्यवस्था कृता, परतश्च स्थानविशेषे अल्पाया अपि भूमेरेकस्या अपि गोर्दानमभिहितमिति पूर्वाद्ध प्रभूतपदोपादानादपराद्धे भूमेरिति गोरिति चैकवचनोपादानादवगम्यते। 'रुद्रायतने भूमौ गोदोहादिति पाठो बृहत्संहितासम्मतः । 'भूमौ गोदोहन पात्रं विना भूमौ गोः स्तनं निष्पीच दुग्धोत्सर्ग' इति शब्दकल्पद्रमः। For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy