________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९०)
कालेणं दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, वव्च समाहिषत्तियागारेणं, एगासेणं पच्चक्खाइ । तिविहंपि आहारंअसणं, खाइमं, साइमं, अन्नत्थणाभोगेणं सहसागारेणं, सागारियागारेणं आउंटणपसारेणं गुरुअन्भुट्टाणेणं पारिहावणियागारेणं, महत्तरागारेणं सव्वसमाहिवत्तियागारेणं, पाणस्स लेवेण वा अलेवेण वा, अच्छेण वा, बहुलेवेण वा, ससित्थेण वा, असित्थेण वा वोसिरह ।
४७. आयंबिल का पचक्खाण |
उगए सूरे नमुक्कारसहिअं पोरिसिं साड्ढपोरिसिं मुट्ठिसहिअं पच्चक्खाइ | उम्गए सूरे चउव्विहं पि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं आयंबिलं पच्चक्खाइ | अन्नत्थणाभोगेणं सहसा गारेणं लेवालेवेणं गिहत्थसंसट्ठेणं उक्खित्त विवेगेणं पारिहावणियागारेणं महत्तरागारेणं सव्वसमाहिबत्तियागारेण एगासणं पच्चक्खाइ । तिविहं पि आहारं असणं खाइमं साइमं, अन्नत्थणा भोगेणं सहसागारेणं सागारियागारेणं आउंटणपसारेण गुरुअन्भुट्ठाणेणं पारिद्वावणियागारेणं महत्तरागारेणं
१ बिसाया करना हो तो एगासणं के ठिकाने बियासणं और एकलठाणा करना हो तो ' एकलठाणं ' कहना और एकलठाणा में आउंटणपसारेणं पद नहीं बोलना ।
For Private And Personal Use Only