SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir t-46115 The commentary begins from the 68th verses. It ends in fol. 273A.-समाप्ता चेयं पिंडविशुद्धिप्रकरणवृत्तिः । The last Gāthā of the text is in 273A. 103. इच्चेयं जिणवल्लहेण भणिता जं पिंडनिजुत्तिउ किंची पिंड-विहाण जाणणकए भव्वाण सच्चाण वि । वुत्तं सुत्तनिउओ सुद्धमइणा भत्तीपदत्ती पतं सव्वं भव्वमसच्छरा सुयहरा वोहियं तु सोहिं तु य ।। After the colophon, quoted above, we have the following slokas about the commentator and his school. आसीच्चंद्रकुलोद्गतिः शमनिधिः सौम्याकृतिः सम्मतिः संलीनः प्रतिवासरं निलयगो वर्षासु सनातषीः (?) । हेमंते शिशिरे च शार्वरहिमं सोढ़ कृतोर्ध्वस्थितिः भास्वच्चंडकर निदाघसमये वात्तपडाकारकं ॥१॥ आदेयतातपस्त्यागव्याख्यातृत्वादि सद्गुणः । लोकोत्तरंविशालश्च श्रीमद्वीरगणिप्रभुः ॥२।। श्रीचंद्रसूरिनामा शिष्योभूत्तस्य भारतीमधुरं । आनंदितभव्य जनशंसित संशुद्धसिद्धांतः ।।३।। तस्यांतेवासिना दृष्टा श्रीयशोदेवसूरिणा। सुशिष्य पार्श्वदेवस्य साहाय्यात् प्रस्तुता वृत्तिः ॥४॥ श्रुतोपयोगोऽशुभकर्मनाशनो विपक्षभावप्रतिबन्धसाधनः । परोपकारश्च महाकलावहो विचिन्त्य चैतद्विहितोऽयमुद्यमः ॥५॥ पिंडविशुद्धिप्रकरणवृत्ति कृत्वा यदवांशुं मया कुशलं । तेनाभवमपि भूयाद्रुयागवद्धवने ममाभ्यासः (?)॥६।। श्रुत हेमनिकषप?: श्रीमन्मुनिचंद्रसूरिभिः पूज्यः । संशोधितेयमखिला प्रयत्नतः शेष विबुधैश्च ।।७।। ग्रंथान २८०० ।। प्रतिवर्णतो गणनया नूनं सहस्रनयं शतद्वयेनेति ।। Then we have the date of the copying of the Ms. षड्वाजींदुहिमांशुभि (१) १७६० परिमिते वर्षे गते लिख्यनेयमिति ॥ The sub-commentary begins in 274. अहंतं नमत श्रीवीरं जिनं यस्माच्चारित्रभूपतिर्जगति । बाह्यांतरररिजयात् क्षमाषवः सेव्यतेऽद्यापि ॥१॥ सुविहितसूत्रधारः सजयति जिनवल्लभाणि र्येण । पिंडविशुद्धिप्रकरणमकारि चारित्रनपभवनं ।।२।। तस्मिन् विवरणप्रदीपं दीप्रमधिस्नेहभाजनमदाद्यः । सोपि परोपकृतिरतः सूरि याद्यशोदेवः ॥३॥ For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy