SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Text 1453 ___किं बहुणा भणिराणं तत्तं निसुहमो महासत्ता । सुखतरुविअभूतं जीवाण सुहवहनुभावो ॥ २० ।। Comm. व्याख्या। बहुना भणितेन उक्तण किं [न कि ] मपीति भो महात्मनो महापुरुषाः तत्त्वं निशृणुत मोक्षतरुबीजभूतो जीवानां प्राणिनां सुखावहो भावो ज्ञेय इति गाथार्थः । २० ॥ अथ चतुर्विधं धर्म समर्थयन् स्वनामभितां गाथामाह । Text : इअ दाणशीलतवभावणा नु जो कुणइ सत्तिभत्तिजुउ । देविंदविंद महिअं अदुरादो लहइ सिद्धिसुहं ॥ २१ ।। Colophon : इति भावनाकुलकं समाप्तम् । इति दानशीलतपोभावनाः४ यः करोति शक्तिभक्तियुतः । देवेन्द्र वनमहितं पूजितं अन देवेन्द्रसूरिति स्वनाम सूचितम् अचिरात् स्तोकेनैववगलेन स लभते प्राप्नोति सिद्दिसुहं मोक्षसुखमिति गाथार्थः । २१ ॥ Post colophon : इति श्रीमत्तपागच्छाधिराजभट्टारक श्रीआनन्दविमलसूरि तत्पट्टालंकारहार श्रीविजयदानसूरि तत्पट्टप्रभावक पातशाहिप्रतिबोधकहीर विजयसूरि तत्पट्टालङ्कार संप्रतिविजयमान भट्टारकविजयसेनसूरिराज्ये श्रीविजयदेवसूरि यौवराज्ये च पं देवविजयगणिविरचितायाँ कुलकवृत्ती धर्मरत्न मञ्जूषानाम्न्यां भावना धर्मरूपश्चतुर्थो वक्षस्कारः (?) समाप्तः ॥ Other colophons are : 65B, इति श्रीमत्तपागच्छाधिराज भट्टारक पातसाहिप्रतिबोधकहीर विजयसेनसूरितत्पट्टालङ्कार सम्प्रति विजयमान भट्टारक श्रीविजयसेन सूरिराज्ये आचार्य श्रीविजयदेव सूरि यौवराज्ये पं देवविजयगणिविरचितायां श्रीकुलकवृत्ति धर्मरत्नमञ्जूषानाम्न्यां दानधर्मरूपः प्रथमो वक्षस्कारः (?) समाप्तः ।। 143A, इति श्रीमत्तपागच्छाधिराज भट्टारक श्रीआनन्दविमल सूरि तत्पट्टे विजयदानसूरि तत्पट्टे विजयसेन सूरिराये आचार्य श्रीविजयदेव सूरि यौवराज्ये य पं प्रभादेवविजयगणिविरचितायां कुलकवृत्तौ धर्मरत्नमञ्जूषानाभ्न्यां शीलधर्मरूपो द्वितीय वक्षस्कारः (?) । २। इति श्रीशीलकुलं समाप्तम् ।। 188A, श्रीदेवगणिविरचितायां कुलकवृत्तौ धर्मरत्नमञ्जूषानाम्न्यां तपोधर्मरूप तृतीय वक्षस्कारः (?) समाप्तः । 308 7406 साधर्मिक कुलकं (Sadharmika-Kulakam ) By Abhayadeva Sūri (of the Kharatara gaccha) Substance: Country-made paper. 10x4 inches. Folio one. Lines, 12. Character, Jaina Nagari of the XVIIIth century. Appearance, discoloured. Complete. For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy