SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 4291 285 6640 XIV गोतमकलककथा (Gotamakulakakatha) With a vștti commentary The fourteenth work of the Jaina collection beginning in fol. 251A and ending in 273A. ... The Prakrta text is wellknown. The vrtti gives 69 stories. The Comm. begins :-श्रीशंभवे पार्श्वप्रभवे नमः ।। नत्वा श्रीदेवगुरून् मत्वा सत्त्वावबोधनं । वक्ष्ये प्राचीनगौतमऋषिप्रणीतकुलकस्य वृत्तिमिमाम् ॥ इह हि चातुर्गतिकसंसारहेतुकषाय चतुष्टयांत्त (?) लौभस्य दुर्जयत्वेन चिरावस्थायित्वेन सर्वपापमूलत्वेन आदौ तदुपादानेपुरस्सरमस्यादि सूत्रमुव्यते । तथाहि लुब्धा नरा अस्सपरा पचंति मूढ़ा नरा कामपरा हवंति । वृद्धा नरा खंतिपरा हवंति मिस्सा नरा तिन्निविया परंति ॥ The vrtti ends : एकोनसप्ततिकथासमुदायसमन्विता । सुगमवोधा विज्ञजनवाच्यमाना वृत्तिरियं भुवि चिरं जीयात् ।। Colophon : इति गौतमकुलकवृत्तिः समाप्ता। Post Colophon : सव्वत्रितयमदासंयममिते वै । माधवनीलतृतीयायामलीलिखद्योधनयवे ॥ १८७३ 286 2603 गौतम पृच्छाः (Gautama prcchah) with सुगमावृत्तिः Substance : Country-made paper. 104 x 44 inches. Folia, 36. Lines, 17-19 on a page. Extent in slokas, 1600. Character, Jaina Nagari. Date samvat 1847. Appearance, old and discoloured. Complete. For the text see W.pp. 839, 840. The commentary is by Mativardhana. It begins thus: वीरं जिनं प्रणम्यादी बालानां सुखबोधिका । श्रीमद्गौतमपच्छायाः क्रियते वृत्तिमद्भ ताम् ।। Then comes the text नमिउणेत्यादि । The author and the date of the commentary. श्रीजिनहर्षसूरीणां सुशिष्याः पाठकवराः । श्रीमत्सुमतिहंसाश्च तच्छिष्यमतिवर्द्धनैः ॥१॥ वाचकपदसंयुक्तः कृता चेयं कथानिका । श्रीगौतमस्य पृच्छायाः सुगमा सुखबोधिका ॥२॥ सिद्धौ ८ रामे ३ मुनी ७ चंद्र १ वर्षेऽस्मिन् मार्गशीर्षके । श्रीमत्यां जगत्तारिण्यां नगर्यां च शुभेऽहनि ॥३॥ For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy