SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1406 1. धर्मोपदेशामृतम्-complete in 48 leaves. A work summarising the various canonical teachings of Jaina religion. Beginning : कायोत्सर्गायतां यो जयति जिनपतिर्नाभि सूनुर्महात्मा मध्याह्न यस्य भास्वानुपरि परिगतो राज्ञस्मोग्रभूत्तिः । चक्रं कर्थेन्धनाना(?) अतिवहदहतो दूरमौदास्यवातः स्फूर्जत् सन्धानवहेनरिवरुचिरंकर: प्रोद्गतो विस्फुलिङ्गः । Colophon : धर्मोपदेशामृतम् 47A. 2. दानद्विपञ्चाशत्-on religious gifts in 52 Slokas. Leaves 44 to 58. Beginning : जियाज्जिनो जगति नाम नरेन्द्रसूनुः श्रेयो नपश्च कुरु गोत्र गृह प्रदीपः । याभ्यां बभूवतुरिह व्रतदानतीर्थे सारक्रमे परमधर्मरथस्य चक्रे ॥ Colophon in 59A, इति दानद्विपञ्चाशत् । 3. अनित्यपञ्चाशत्-on the evanescent nature of the world in 50 verses. Leaves 59 to 71. Beginning : जयति जिनो धृतधनुषामिषुमाला भवति योगियोधानां । Colophon : यद्वाक् करुणामय्यपि मोहरिपुप्रहतये तीक्ष्णा in 71B. अनित्य पञ्चाशत् । 4. एकरवाशीतिः -on non-dualism as the realisation of self in 80 verses. Beginning : चिदानन्दैकसद्भावं परमात्मानमव्ययम् । प्रणमामि सदा शान्तं शान्तये सर्वकर्मणाम् ।। Colophon : इत्येकत्वाशीतिः समाप्ता 82B 5. 87198191T:--Rules for the conduct of a Srāvaka. Leaves 82 to 91, Slokas 61. Beginning: आदाय व्रतमात्मतत्त्वममलं ज्ञात्वार्थ गत्वा वनं निःशेषामपि मोहकर्मजनितां हित्वा विकल्पावलि । ये तिष्ठन्ति मनोमरुच्चिदचलैकत्वप्रमोदं गताः। निःकम्पा गिरिवर्जयन्ति मुनयस्ते सर्वसङ्गोत्थिताः ।। Colophon in 92A, इति श्रावकाचार[:] सम्पूर्णम् [] For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy