________________
( 925 ) अथ चतुर्षु युगेषु यदा धर्मनिवृत्तिरधर्मवृद्धिश्च स्यात् तदा तदा धर्मरक्षार्थमधर्मनिवृत्त्यर्थश्च भगवदवतारा भवन्तिConclusion:
घल्लभपदस्य प्रियवाचकत्वेपि प्रियत्वस्यानन्दरूपत्वात् आनन्दस्य च परब्रह्मरूपत्वात् चल्लभाचार्याणां साक्षात्परब्रह्मरूपत्वं! निर्विवादमिति दिक् ।
8826
10284.
Substance, country-made paper. 12x5 inches. Folia, 5. a page. Extent in Slokas, 135. Character, modern Nagara. fresh. Complete.
Lines, ll on Appearance,
Four short works. I A review of the Jaiminisūtra in 42 ślokas. BA, इति श्रीवल्लभाचार्यविरचिता पूर्वमीमांसाकारिका समाप्ता॥
Beginning :
श्रीवल्लभाय नमः॥ लौकिको वैदिकश्चैव मार्गो नित्यो द्विधा मतः। प्रधाहेण स्वरूपेण नित्यत्वं च तयोः क्रमात् ॥ अर्थ + + + लोके हि शब्दोऽन्यस्मिन्निति स्थितिः । जलाग्नथोरेव संरक्षा तयोः कार्य्या मनीषिभिः ।
End:
उच्यते काम्यतायां तद्विधिबोध्यैकसाध्यता । प्रयोजिका फलत्वे हि तस्मात् सुष्टूक्तमार्थिकम् ॥
II 3B, इति श्रीविठ्ठलेश्वरेण विरचितं भुजङ्गप्रयाताष्टकं पूर्णम् ॥