SearchBrowseAboutContactDonate
Page Preview
Page 977
Loading...
Download File
Download File
Page Text
________________ ( 924 ) इत्याकलय्य सततं शास्त्रार्थसर्वनिर्णयः । श्रीभागवतरूपञ्च त्र्यं वच्मि यथामति ॥ वेदान्ते च स्मृतौ ब्रह्म लिङ्गं भागवते तथा । ब्रह्मेति परमात्मेति भगवानिति शव्यते ॥ त्रितये त्रितयं वाच्यं क्रमेणैव मयात्र हि । वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि ॥ समाधिभाषा व्यासस्य प्रमाणं तच्चतुष्टयम् । उत्तरं पूर्व्वसन्देहवारकं परिकीर्तितम् ॥ अविरुद्ध तु यत्तस्य प्रमाणं तच्च नान्यथा । एतद्विरुद्ध' यत् सर्व्वं न तन्मानं कथंचन ॥ अथवा सर्व्वरूपत्वात् नामलीलाविभेदतः । विरुद्धांशपरित्यागात् प्रमाणं सर्व्वमेव हि ॥ 8 8825 10288. वल्लभाचार्य्यभगवत्त्व निरूपण Vallabhācāryabhagavattvanirūpana. By Vitthala Rāya. Substance, country-made paper. 10×5 inches. Folia, 8. Lines, 9 on page. Extent in slokas, 112. Character, Nagara Date, Samvat 1934. Appearance, fresh. Complete. It proves Vallabha to be an incarnation of God. Colophon : इति श्रीमद्गोस्वामिदामोदरतनुज श्रीविट्ठलरायविरचितं श्रीमद्वल्लभाचार्याणां साक्षाद्भगवत्वनिरूपणं समाप्तिमगात् । Post-colophon: व्रजभूषणदासेन लिखितं । संवत् १६३४ आश्विनकृष्ण ३ । Beginning : भजे श्रीवल्लभाचार्य्यान् अनल्पकरुणार्णवान् | सुधानिधिरभूदाचिर्यतः श्रीविट्ठलेश्वरः ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy