SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ ( 898 ) A controversial Vaisnavite work with its usual doctrine of Krsna as the Supreme Deity, and His devotees as even superior to Brahma. Beginning : श्रीगणेशाय नमः ॥ ननु जीवैः किं कर्त्तव्यमिति चेत्, अत्रोच्यते पूर्णपुरुषोत्तमभजनमेव कर्त्तव्यमिति । कोऽसौ पूर्णपुरुषोत्तमो यस्य भजनं भवतोपदिश्यत इति चेत्, सारस्वतकल्पो श्रुतीनामनुग्रहार्थं प्रादुर्भूतः सर्व्वाचारोऽस्मत्प्रभुः श्रीकृष्ण एवेति गृहाण । पुरुषोत्तमत्वं च शुद्धसत्त्वा व्यवहितत्वे सति आनन्दरूपाकारवत्त्वं ॥ It ends thus : भास्ते न धीरवीरस्य भङ्गः सङ्गरकेलिष्विति न्यासादनेकतत्तत् उत्कर्ष - कल्पना गलहस्तितव्येति नं कचिदपि व्रजराजकुमारानुचराणामस्माकं पराजयः ॥ एवं सति सिद्धे सारस्वतकल्पीयैतत्कल्पीय श्रीकृष्णस्वरूपस्य सर्वोत्कर्षे सर्व्वसेव्यत्वं अपि तत्रैव विश्राम्यति इत्यानन्दसन्दोहतुन्दिलावयचमिति सव्वं चतुरस्रं ॥ तैलङ्गाभरणश्रीचिन्तामणिदीक्षिताङ्गजातेन । जयगोपालेन कृता कृतिरेषा ६ चन्द्रतारकं जयतात् ॥ मूर्द्धाञ्जलिं ननु विधाय विधाय भूयो भूयः कृपालुषु महत्सु निवेदयामि । यत् किञ्चिदत्र मयका लिखितं भवद्भिः तत् पुष्टिमार्गपथिकैः परिशोधनीयम् ॥ न दृष्टा यैर्वेदा न च जगति साङ्गोपनिषदः पुराणाख्यानाद्या न च विविधविद्याः परिचिताः मदीयेऽस्मिन् ग्रन्थे ददति ननु दोषं त इह चेत तदा तेभ्यो दन्तः शपथ इइ देव विजयताम् ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy