SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ ( 897 ) अथ पुष्टिभक्तिमार्गीयसेवा किंप्रमाणमूलिका . इत्यादि विचार आरभ्यते। तत्र सर्ववेदेइतिहासानां “निगमकल्पतरोर्गलितं फलं” इत्यादिघवःसहस्रः सव्वश्रुतिसारभूतत्वात् निखिलप्रमाणमूर्द्धन्यतासमाधिभाषारूपस्य श्रीभागवतस्य अभ्युपेया। निबन्धे च "वेदाः श्रीकृष्णवाक्यानि" इति सन्दर्भ उत्तरं पूर्वसन्देहवारकं परिकीर्तितमित्यनेन सर्वसन्देहवारकत्वं श्रीभागवतस्य निरणायि। तत्र च 'श्रवणं कीर्तनं विष्णोः स्मरणं पादसेघनं। अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा। श्रूयते भगवत्यध्वा तन्मन्येऽधीतमुत्तमम् ॥ इत्यनेन नवविधभक्तरेव मुख्यतया कर्त्तव्यतोपश्यिते । End: 'भगवद्घाक्यं भजतां मुकुंदो मुक्तिं ददाति कहिंचित, स्मन भक्तियोगमि'त्यादिवचःसहस्रः मोक्षाधिकत्वाच्चेत्यलं विस्तरेण ॥ Colophon: इति श्रीमद्गोवर्द्धनधरश्रीवल्लभाधीशश्रीविठ्ठलेश्वरचरणानुचरसेवकेन लालुभट्टेन रचितायां भगवत्सेपाकौमुद्यां प्रथमं प्रकरणं । Post-colophon: मि. मार्गशीर्ष कृष्ण १० सं १९३३ फाशीमध्ये व्रजभूषणदासगुर्जर दीसापालेन लिखितं । अक्षरकी चल कृपादृष्ट क्षमा करे। 8806 1805. बहिर्मखमुखमईन Bahirmukhamukhamardana. By Jayagopāla Bhatta, son of Cintāmaņi Dākṣita, a Disciple of Vitthaleśa. Substance, country-made paper. 10} x 45 inches. Folia, 174. Lines, on a page. Extent in slokas, 2600. Character, Nāgara. Date, Sam. 1910. Appearance, fresh. Prose and verse. Generally correct. Complete. 80
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy