SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ( 39 ) It ends abruptly : अन्वेतीत्यनुषन्यते, एवमप्यत्यन्ताभावमुदाहृत्य अन्योन्याभावमुदाहरति पायसेति। अत्रान्यस्मिन् 7450. 786. लीलावतीप्रकाशरहस्यम् । Lalāvatiprakāsarahasya. By Mathurānātha Tarkavāgāśa. Substance, country-made paper. 14x3 inches. Folia, 47. Lines, 7 on a page. Extent in slokas, 1,400. Character, Bengali. Appearance, old. Complete, up to Tattvagrantharahasya. A commentary on Nyāyalīlāvatī prakasa of Vardhamana on Vallabha's Nyayahlāvati, a Vaisesika work. It begins : १। कुश्चिताधरपुटेन पूरयन्, . etc. mangalācaraña. Mathuranatha's usual २। श्रीमता मथरानाथतर्कवागौशधीमता । लोलावत्याः प्रकाशोऽयं विशदीक्रियते मया । निर्विघ्न प्रारिप्सितग्रन्थसमाप्तिकामनया कृतं हरिहरात्मकभगवत्प्रार्थनरूपं मङ्गलं शिष्यशिक्षायै यादौ निबधाति । एकत्रेत्यादि । From L. 1200 the beginning of Prakāśa is : एकत्र शूलमपरत्र विसप्रसून- etc. It ends : अन्योन्यमिति तेषां व्यापारीभूतमित्यर्थः प्रागुक्तः तद् ब्रह्मादिगोचरप्रवृत्तेः तद्धर्मस्यैवेति । सत्त्वाश्रयकर्मकत्वे भक्षणादेवेति अर्थः।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy