________________
( 39 )
It ends abruptly :
अन्वेतीत्यनुषन्यते, एवमप्यत्यन्ताभावमुदाहृत्य अन्योन्याभावमुदाहरति पायसेति। अत्रान्यस्मिन्
7450. 786. लीलावतीप्रकाशरहस्यम् । Lalāvatiprakāsarahasya.
By Mathurānātha Tarkavāgāśa.
Substance, country-made paper. 14x3 inches. Folia, 47. Lines, 7 on a page. Extent in slokas, 1,400. Character, Bengali. Appearance, old. Complete, up to Tattvagrantharahasya.
A commentary on Nyāyalīlāvatī prakasa of Vardhamana on Vallabha's Nyayahlāvati, a Vaisesika work.
It begins :
१। कुश्चिताधरपुटेन पूरयन्, . etc. mangalācaraña.
Mathuranatha's usual
२। श्रीमता मथरानाथतर्कवागौशधीमता । लोलावत्याः प्रकाशोऽयं विशदीक्रियते मया ।
निर्विघ्न प्रारिप्सितग्रन्थसमाप्तिकामनया कृतं हरिहरात्मकभगवत्प्रार्थनरूपं मङ्गलं शिष्यशिक्षायै यादौ निबधाति । एकत्रेत्यादि ।
From L. 1200 the beginning of Prakāśa is :
एकत्र शूलमपरत्र विसप्रसून- etc. It ends :
अन्योन्यमिति तेषां व्यापारीभूतमित्यर्थः प्रागुक्तः तद् ब्रह्मादिगोचरप्रवृत्तेः तद्धर्मस्यैवेति । सत्त्वाश्रयकर्मकत्वे भक्षणादेवेति अर्थः।