________________
(
38 )
T. Nyāyalīlāvati by Vallabhācārya. (): Prakāsa by Vardhamāna. (O): Didhiti by Siromani, who comments on the
text also. (©: Rahasya by Mathuranatha Tarkavāgisa. See our number 787. Ends abruptly :
ननु समवैति इत्यध्याहारमन्तरेणापि जातिमत्येव सत्तेत्यादौ शाब्दबोधस्य सर्वानुभवसिद्धत्वात् किञ्च घटत्वगगनान्यतरं जातिमत्येवेत्यादौ समवैतीत्यध्याहारेपि न निस्तारः। इति श्रीदुर्गा शरणम् ।
7449.
787.
Līlāvatīdīdhitirahasya.
Substance, country-made paper. 14x3 inches. Folia, 31. Lines, 7 on a page. Extent in slokas, 868. Character, Bengali. Appearance, old. Incomplete at the end.
A commentary on the Dīdhiti comm. on Vardhamāna's Prakāśa on Līlāvatī by Raghunātha Siromaņi.
Same as above, a second copy. Beginning :
कुञ्चिताधरपुटेन etc. २। श्रीमता मथरानाथतर्कवागीशधौमता । भावः प्रतन्यते चार लीलावत्याः शिरोमणः ॥
इह पदार्थानामित्यादि। प्रकाशस्याप्रकृतत्वशङ्कामपाकत अवतरणिकामाह घडेवेति । अवधारणस्य अवधारणा घटितवाक्यस्य अवधार्यते अनेनेति व्युत्पत्त्या अवधारणमेवकारः। इत्यादि ।