________________
( 853 )
8771
1845. तारतम्यस्तोत्रव्याख्या
Taratamyastotravyākhyā. By Vallabha
Substance, country-made paper. 91 x 4 inches. Folia, 16. Lines, 10 on a page. Extent in slokas, 480. Character, Nāgara. Appearance, tolerable. Prose. Generally correct. Complete.
It is a commentary on Taratamyastora.
For a different commentary see I.E. 28 of the Society's collection. The text, Tāratamyastotra, is given there in L. 11.
It begins:
श्रीवेदव्यासाय नमः | श्रीगुरुभ्यो नमः । निर्विघ्नमस्तु | विष्णुरिति । अत्र विष्णुः प्रकृतिः । विधिप्राणनाथावित्यादिरूपेण अस्मिन् श्लोके दशषु कक्षासु उक्ता देवा अस्मान् पान्तु इत्यन्वयः । तेषां च तारतम्यज्ञापनाय अथाधिकारप्रयोग इति ज्ञेयम् । विष्णुः सर्वेभ्यो देवऋष्यादिभ्य सर्वैगुणैश्च उत्तम इति विष्णुः सर्वोत्तम इत्यर्थः । इति प्रथम कक्षा । अथ प्रकृतिरिति - यद्यपि प्रकृते विनंतनत्वमात्रमत्रोक्तं तथापि ततोनंतांशहीना चेति बृहद्भाष्यानुसारात् अनन्तगुणन्यूनत्वमिति द्रष्टव्यम् । इति द्वितीया कक्षा । अथ विधिप्राणनाथाविति अत्र लक्ष्यमपेक्षया कोटिगुणन्यूनत्वं ब्रह्मवाद्वोरनुसन्धेयम् । एतेभ्यः श्रीस्तु युक्तेभ्यो गुणैः कोटिगुणोत्तरेति बृहद्भाष्यात् । इति तृतीया कक्षा ।
Colophon:
इति तारतम्यस्तोत्र व्याख्यानं समाप्तम् ॥
Post - Col. : -
खोललेश्वरकृष्णेन लिखितम् । श्रीगोपालकृष्णार्पणमस्तु । After this in a separate and modern hand-नारायणेन विदुषा बिन्दुमाधवसंनिधौ । सम्पादितमिदं कृच्छ्रात् प्रीतये तीर्थकृत्पतेः ॥