SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ ( 825 ) Very incorrect. It hints at the identity of Caitanya's associates with the female associates of Krşņa and the monkey associates of Rāma. 8746 2370. वैराग्यतरङ्ग Vairagyataranga. by Balapandita, son of Sesa. Substance, country-made paper. 8x4 inches. Folia, 6. Lines, 10 on a page. Extent in slokas, 132. Character, Nagara of the 18th century. Apearance, fresh. Prose and verse. Complete. A work on non-attachment to the world. श्रीगणेशाय नमः परात्परगुरु वन्दे चैतन्यामृतविग्रहं । यस्यावलोकनेनेच गता संसारवासना । १॥ अथ वैराग्यलक्षणम् - दुःखमूलो हि संसारस्तत्र सौख्यं न विद्यते । पासना संसृतेर्मूलं तस्यास्तागो विधीयताम् ॥२॥ अन्तरे वृत्तिरुत्पन्ना संसारस्य प्रवर्तिका । तस्या निर्मूलनं काय्यं प्रकर्षण मुमुक्षणा ॥३॥ ... ... ... ... आदी गृहत्यागः स्मृतः। गृहे नाना उपद्रषाः सन्ति । It ends -- ___"ब्रह्मविदाप्नोति परम्” इति सिद्धान्तवाक्येन ज्ञानस्य दृढ़ीकरणं जायते इति ढ़ानुसन्धाने जाते सति अन्ते मतिः सा गतिः इति सिद्धान्तः । Col. इति बालपण्डितशेषोद्भवेन कृतेन वैराग्यतरङ्गः समाप्तः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy