SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ ( 824 ) यदा स्यादुन्मीलनिकरवृन्दावनरहः (?) कथास्वादं लब्ध्वा जगति न जनः क्वापि रमते ॥ पितरं श्री शिवानन्द सेनवंशप्रदीपकं वन्देऽहं परया भक्त्या पार्षदाय महाप्रभोः ॥ ४ ॥ इत्यादि । End. खण्डवासौ नरहरेः साहचीन्महोत्तराः । गौराङ्गकान्तशरणश्चिरं जीव सुलोचनं ॥ गुरोर्नाम न गृह्णीयाद् ऋषिशास्त्रानुसारतः । आत्मन्यपण्डितश्चैव श्रीचैतन्य + + + + (?) यदुनाथगाँगुलिख्यातिमङ्गलवैष्णवेति च । श्रीश्रीनाथपूर्णाख्या मया न प्रकटीकृता ॥ व्यावकार परिपाट्या यो भागवतसंहितां । कुमारहट्टे यत्कीत्तिः कृष्णदेवो विराजते ॥ ये ये महान्तः क्रमभङ्ग ( ? ) भूत्वा ते मेऽपराधं कृपया क्षमन्तु । गृणामि निर्णीय सतां समन्तात् ब्रह्मेशशेषां कथितमशक्ताः (१) ॥ मीमांसकेभ्यः स च तार्किकेभ्यः । विशेषगोप्यः प्रयत्नात् रसशास्त्रविद्भ्यः । देवं सदा गौरपदाश्रयेभ्यः ॥ श्रीगौरगणोद्देशदीपिका रचिता मया । दीप्यतां परमानन्दसन्दोहभक्तवेश्मनि ॥ शाके मनुग्रहमिते मनुनैव युक्ते । ग्रन्थो मयाविरभवत् कर्त्तुमस्य वक्तात् ॥ (?) चैतन्यचन्द्रचरितामृत लग्नचित्तैः । शोध्यः समाकलितगौरगणाख्य पषः ॥ Col. इति श्रीकविकर्णपूर गोस्वामिना विरचिता श्रीगौरगणोद्देश दीपिका समाप्ता ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy