________________
( 34 )
The manuscript ends towards the end (up to सुखा- --) of the Buddhi section under the Guna category.
The work is printed, ed. Mangesh Ramakrishna Telang, Nirnaya Sāgara Press, Bombay, 1915; Chss. Nos. 355, 377, 379, 387, 400, 407, 409, 412, 422, Benares, 19271934.
Beginning :
नाथः सृजत्यवति यो जगदेकपुत्रः प्रीत्या ततः परमनिर्वृतिमादधाति । तस्मै नमः सहजदौर्घकृपानुबन्ध
लब्धत्रितत्त्वतनवे पुरुषोत्तमाय ॥ १ ॥ द्रव्यं नाकुलमुज्ज्वलो गुणगणः कर्माधिकं श्लाघ्यते जातिर्विविमागता न च पुनः पूलाच्या विशेषस्थितिः । सम्बन्धः सहजो गुणादिभिरयं यत्रास्तु सत्प्रीतये सान्वौक्षानय वेश्मकर्मकुशला श्रीन्यायलीलावती ॥ २ ॥
डेव पदार्थ इति नियमव्यवच्छेद्यं प्रतीतं न वा । अप्रतीतं चेत् कथं निषेधः । प्रतौतं चेत् सप्तैव ।
7444.
1045. न्यायलौलावतौप्रकाशः | Nyāyalīlāvatiprakāśa. By Mahamahopadhyaya Vardhamana, son of Gangesopādhyāya.
10 × 42 inches. Folia, 101. Lines, Extent in slokas, 4,080. Character, Nāgara. Appearance,
Substance, country-made paper.
8-10 on a page. old. Incomplete.
A commentary on Nyāyalīlāvati of Vallabhācārya by Vardhamana Upadhyāya.
3B