SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Beginning : कर्णोत्तंसितशेषशेषफणत्पुच्छच्छटापौडनोन् मौलचन्द्रकलाम्मतोर्मिकणिकाखादेन मेदखिना । मन्दस्पन्दविभिन्नबन्धमुरगाकल्पेन भौतिस्पृशः स्पष्ठायाः सदृशो विलोक्य वदनं हृष्यन् हरः पातु नः॥ . पव्यादव्याजसौभाग्यपदसक्षेतमन्दिरम् । महो महोदयहारं नवाम्बुद विडम्बिनः ॥ चिकौर्षितकर्मसमाप्तिप्रतिबन्धकदुरितनिवृत्यर्थं कृतमिष्टदेवतागतिस्तुतिरूपं मङ्गलं गुणप्रधानभावेन शिष्यशिक्षायै निबनाति हेतव इत्यादिना । End: खग्रन्थस्य प्रचयमाशास्ते-सप्तदीपेति । यद्यप्यौ धराधरा इति प्रसिद्धिस्तथापि नाधिकतयारत्तिर्विवक्षिता किन्त्वष्टान्तर्गतसप्तावस्थानकाले ग्रन्थप्रचयाविच्छेदः। सप्तपदं तु प्रासानुरोधेन । सप्तपदार्थोति। ग्रन्थस्य सप्तपदार्थोभिन्नत्वेऽपि प्रतिपाद्यप्रतिपादकाभेदविवक्षया तापदेश इति सकलमविकलङ्गम् । गुगशाधरेण बोधबीजं यदनन्ते निदधे बुधास्तदीयम् । इममङ्करमादरः फले चेन्न विमट्टीत पदार्थचन्द्रिकाख्यम् ॥ इति। 7443. . 2938. न्यायलीलावती। Nyāyalilāvati. By Vallabha Nyāyācārya. Substance, country-made paper. 108 x 41 inches. Folia, 113. Lines, 8 on a page. Extent in blokas, 2,400. Character, Nāgara of the 18th century. Appearance, discoloured and mouse-eaten. Incomplete. See IO. No. 2077, L. 1075 and W., p. 205.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy