________________
Beginning :
कर्णोत्तंसितशेषशेषफणत्पुच्छच्छटापौडनोन्
मौलचन्द्रकलाम्मतोर्मिकणिकाखादेन मेदखिना । मन्दस्पन्दविभिन्नबन्धमुरगाकल्पेन भौतिस्पृशः
स्पष्ठायाः सदृशो विलोक्य वदनं हृष्यन् हरः पातु नः॥ . पव्यादव्याजसौभाग्यपदसक्षेतमन्दिरम् । महो महोदयहारं नवाम्बुद विडम्बिनः ॥ चिकौर्षितकर्मसमाप्तिप्रतिबन्धकदुरितनिवृत्यर्थं कृतमिष्टदेवतागतिस्तुतिरूपं मङ्गलं गुणप्रधानभावेन शिष्यशिक्षायै निबनाति हेतव इत्यादिना ।
End:
खग्रन्थस्य प्रचयमाशास्ते-सप्तदीपेति । यद्यप्यौ धराधरा इति प्रसिद्धिस्तथापि नाधिकतयारत्तिर्विवक्षिता किन्त्वष्टान्तर्गतसप्तावस्थानकाले ग्रन्थप्रचयाविच्छेदः। सप्तपदं तु प्रासानुरोधेन । सप्तपदार्थोति। ग्रन्थस्य सप्तपदार्थोभिन्नत्वेऽपि प्रतिपाद्यप्रतिपादकाभेदविवक्षया तापदेश इति सकलमविकलङ्गम् ।
गुगशाधरेण बोधबीजं यदनन्ते निदधे बुधास्तदीयम् । इममङ्करमादरः फले चेन्न विमट्टीत पदार्थचन्द्रिकाख्यम् ॥ इति।
7443. . 2938. न्यायलीलावती। Nyāyalilāvati.
By Vallabha Nyāyācārya.
Substance, country-made paper. 108 x 41 inches. Folia, 113. Lines, 8 on a page. Extent in blokas, 2,400. Character, Nāgara of the 18th century. Appearance, discoloured and mouse-eaten. Incomplete.
See IO. No. 2077, L. 1075 and W., p. 205.