________________
(
803 )
Printed, ed. Kashmir. For the MS., see L. 2587. See also Report XXX.
8721 904. तन्त्रालोक Tantriloka.
___by Abhinavagupta. (With the commentary of Jayaratha.) For the manuscript, see L. 1755. It contains quotations from many works, mostly in verse and this makes the text undistinguishable from quotations.
Printed, ed. Kashmir Sanskrit Series. It is a work of the Kāśmira Saiva school.
Srngāraratha was the father, and Sankhodara, the teacher of Jayaratha.
For the ancestry of Abhinavagupta, see IO. Catal., pp. 838B and 839.
Rājendralāla has confounded the text with the commentary. It begins thus :
इह तावत् समस्तेषु शास्त्रेषु परिगीयते ।
अज्ञानं संसृतेर्हेतुानं मोक्षककारणम् ॥ The manuscript is imperfect containing the 1st āhnika only, out of 37 āhnikas.
Leaf 33A, न केवलमेवं यावदन्यदप्यस्य माहात्म्यं स्यादित्याहसप्तादिना सम्प्रकाशने इत्यन्तं। इह ग्रन्थकृता तत्त्वतः समस्तव्यस्तत्वेन सप्तत्रिंशदात्मिकान्युपनिबद्धानि । यथा पृथ्वीतत्त्वे भेदस्य प्राधान्यात् स्थूलेन रूपेण सर्वमस्ति तथेहापि वक्ष्यमाणमित्युक्तम् ॥ ___1B, मालिनीविजयस्तवे; 2A, शिवसूत्रे; BB, अज्ञानमिति संहितापाठतः पुनरावर्त्तनेन ।
BA, इह प्रथमा निरूपितस्वरूपं शानं तावतः