________________
( 784 )
Colophon :
[ मध्वमुखभञ्जनग्रन्थोऽयं समाप्तः ।
Beginning :
श्रीगणेशाय नमः ।
अथ शङ्खचक्रधारणं । महासायणीये शङ्खः । शङ्खचक्राद्यङ्कनन्तु तुलसीदलभक्षणं ।
यः कुर्यान्नियमान्नित्यं स याति परमां गतिं ॥
इदं वाक्यं वर्णविभागनिर्णयान्न विप्रविषयं । आश्वलायनस्मृतौ षष्टाध्याये निषेधात् ।
शिवकेशवयो चिह्नान् शूलचक्रादिकान् द्विजः । न धारयेत मतिमान् वैदिके वर्त्मनि स्थितः ॥ त्यक्तवैदिककर्माणो नास्तिका नटनर्त्तकाः । ते धारयेयुश्चिह्नानि ह्येतयोर्भिन्नबुद्धयः ॥ वेदाक्षरविहीनानां नास्तिकानां द्विजन्मनां । विहितं धारणं नित्यं चिह्नानां शिवकेशवयोः (१) ॥
It condemns the practices of the followers of Madhvācārya as irreligious, such as branding the body with the marks of disc and conch, eating nirmalya and so on. Written in the interest of Brahmanism.
It ends :
यज्ञवैभवखण्डे कर्मविपाकप्रकरणे सप्तमाध्यायेपुण्यकर्मप्रवृत्तस्य प्रतिवेधी त्रिभिर्भवेत् । देवद्रव्यापहारी स्यान्मनुष्यो वायुभक्षकः ॥ तटकारामभेत्ता स्यादङ्गहीनस्तु मानवः इति ॥ ॥
धर्मप्रदीपे
यो वैदिकमनादृत्य कर्म स्मार्त्ततिहासकं । मोहात् समाचरन् विप्रो न तत् पुरायेन युज्यते ॥