SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ ( 783 ) 14A, अथ मध्वाचार्य्यमतम् । 14B, इति मध्वाचार्य्यमतविवेकः । विस्फुलिङ्गगष्टान्तेनापि कारणे कार्यं सूक्ष्मतया अवतिष्ठत इति काण्डादिसंयुक्ताग्निर्विस्फुलिङ्गकारणं सूचितं । तत्तत्काष्ठादिसंयुक्ताग्नेरेव विस्फुलिङ्गा उत्पद्यन्ते । एवं कारणरूपे ब्रह्मणि सूक्ष्मतयावस्थितानां जीवादीनां उत्पत्तिरिति । अतो यथा विस्फुलिङ्गे व्यापकतयावस्थिताग्नेर्विस्फुलिङ्गस्याभेदत्वं व्याप्यतया च भिन्नत्वमिति तदस्मदाचार्य्याणामनुकूलं । यदुक्तं श्रीरामानुजाचाय्यैः सर्व्वं खल्विदं ब्रह्म etc., etc. The conclusion : [ अतोऽस्मदाचाय्यैः सर्व्ववेदशास्त्रचतुः सम्प्रदायप्रवर्त्तकाचार्यमतमविरोधं मत्वा श्रीरामभावनां दर्शयित्वा श्रीरामोपासना कर्त्तव्येति सूचितमेवेति अनेकैराचाय्यैरनेकमतप्रतिपादनन्तु जीवानां रुच्यर्थमिति बोध्यम् । Last Colophon : [ इति सर्व्वसिद्धान्ते सर्वमतैक्यनिरूपणं नाम चतुर्थः सिद्धान्तः ॥ श्रीकृष्णार्पणमस्तु | Post-colophon: इदं पुस्तकं लि० गोडुलालाजींके प्रतिसी वंबईमध्ये व्रजभूषणदास दशादां सा बाल काशीनिवासी नमी० अधि आषाढ़ कृष्ण १४ रविवार संवत् १६३१ जैसी देवी वैसी लि० अक्षरकी भुलचुक क्षमा करोवे । संपूर्ण | श्रीशुभमस्तु । इति सर्व्वसिद्धान्ते सर्व्वमतैक्य निर्णयः ॥ 8699 8277. मध्वमुखभञ्जन Madhvamukhabhañjana. Substance, Serampore paper. 72 x 3 inches. Folia, 10. Lines, 7 on a page. Extent in slokas, 120, Character, modern Nāgara. Appearance, fresh. Complete.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy