SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ( 741 ) गायत्रीबोधित्वादिति प्रथमतः परमतोपात्तं दूषणं श्लोकद्वयेन द्वादशभिरुक्तिभिर्निराचष्टे । गायत्रीपूर्वकृत्याचमन विधिपुरस्कारसङ्कल्पकार्ये गोविन्दाख्यप्रयोगादिति। Kūreśa wrote 32 verses, being an answer to five padyas which maintain the superiority of Siva over Visnu. The points of inferiority of Siva shown by Kūresa are one hundred and fifty. The commentator in explaining these ślokas, notices also those particular ślokas to which they are meant to be answers. (8A) After the 2nd : अथ दशरथतनयस्थापिताराधितत्वादिति बहुपुराणेतिहासप्रसिद्धवैभवस्यास्य कथं न प्रकृष्टत्वमित्याशङ्कय तदाराधनादि सर्व घरदानकृतमिति समाधत्ते त्रयोदशभिर्दूषणैः वाल्मीकिरिति द्वाभ्यां श्लोकाभ्यां । (10B) After the 4th : अत्र दशरथतनयस्थापिताराधितत्वादित्यत्र नमकचमकमुखै राघवाराधितत्वादिति पाठे तु तदीयपद्यद्वयमपि व्याक्रियते ॥ विद्यारण्योज्झितत्वान्नमकचमकयोर्वेदभाष्ये तदर्थव्याख्याने इति । विद्यारण्येन वेदभाष्ये तदर्थव्याख्याने तेनोज्झितत्वादनुक्तत्वादिति इष्टका. श्चितयः सर्वाश्चतुर्थे तु समाहिताः। रुद्राध्याये पञ्चमे तु चित्यञ्चौ १) होम उच्यते ॥ (12A) After the 6th : [ घण्टाकर्णाधनाशादिति घण्टाकर्णाख्यराक्षसवृत्ताननेकान् ब्रह्मवधादीन् नरमेधानिवाङ्गीकृत्य तमवति स्मेति । हरिवंशादावभियुक्तम् । अथ सौरेः कैलासयात्रावतमुदिततयाभीष्टसन्तानदानादित्युक्तं तदष्टभिः प्रतिक्षिपति सुमहति हरिवंशे विरिञ्चिस्मरारिस्कन्दानां सौरिवंशे क्रमजनिकथनादिति ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy