SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ ( 740 ) प्रख्याता शेषदेवप्रणमन विषयत्वात् योग्यकर्म (?) (विष्णुपादाम्भोजानां मोक्षदत्वादपि न पशुपतिर्विष्णुरेव प्रकृष्टः ॥ End : ग्राहाक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेति खिन्ने नाहं . ........ इत्येव + + सपदि सुरगणे भावशून्ये समस्ते भूयो यत् प्रादुरासीत् स दिशतु भगवान् सततं मंगलं नः ॥ ३६ ॥ 8665 3909. कूरेशविजयव्याख्या Kuresavijayavyākshyā. By Dharmācārya. Substance, country-made paper. 19 x 4 inches. Folia, 25. Lines, 6 on a page. Extent in slokas, 900. Character, Bengali of the 18th century. Appearance, discoloured. Complete. It begins : श्रीहयग्रीवाय नमः ॥ श्रीमते रामानुजाय नमः ॥ श्रीकृराधिपतये नमः ॥ श्रीमते वेदान्तमहागुरवे नमः ॥ श्रियः पतित्वादपि भूपतित्वं प्रख्यापयित्वा परमं मुरारेः । भूमिस्तवे भूपतिनाम निष्ठां वंशप्रतिष्ठामपि तामचाप ॥ धर्माचार्यः सुधीः सोऽयं निमति विदुषां मुदे । विष्णुपारम्यपद्यानां प्रमाण- मणि- सम्पुटम् ॥ पत्युः पशूनां परतां पद्यैः पञ्चभिरावृताम् । निराकरोति कुरेशी बुधः संख्यागतेः स्तुतैः ॥ पञ्चविंशतिकक्ष्याभिरुपन्यस्ते मतेश्वरैः । सार्द्धया शतदूषया सिद्धान्तं वक्ति कृरराट् ॥ श्रीराधिपपद्यानां व्याख्याने भुवि कः प्रभुः । तत्प्रसादस्तु लेखन्या मया लिखति तत्त्ववित् ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy