SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ ( 734 ) कीदृशं वा परं स्थानं यत्र तिष्ठति राघवः । प्रकृत्या वंशसंरोधः बोधश्च वेन जायते ॥ कुत्र क्रीड़ति विश्वात्मा जानकीप्रेमलम्पटः ॥ श्रीरामस्य परं धाम सीतास्पदमनोहरं । तद्रूपं कथयास्माकं त्वं देवः परमेश्वरः ॥ 8659 9731. वेदार्थसंग्रह Vedārthasangraha. By Rāmānujācārya. Substance, country-made paper. 12 x 5 inches. Folia, 33. Lines, 12 on page. Extent in slokas, 1,988. Character, Nagara. Appearance, old. Prose. Generally correct. Complete. a A digest of the Upanisads, by Ramanuja. Printed, ed. Lz, Benares. Beginning : श्रीमते रामानुजाय नमः । अशेषचिदचिद्वस्तुशोषिणे शेषशायिने निर्मलान्तः + + + निधये विष्णवे नमः | १ | परं ब्रह्मैवासं भ्रमपरिगतं संसरति तत्परध्यानालीढ दिवसमशुभस्यास्पदमिति श्रुतिन्यायापेतं जगति विततं मोहनमिदं तमो येनापास्तं स हि विजयते यामुनमुनिः । अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समाधिगतोऽयमर्थः जीव परमात्मज्ञानपूर्व्वकवर्णाश्रमधर्मेतिकर्त्तव्यता कपरमपुरुषचरणयुगलध्यानार्च्चनप्रणामादिघितर्थ (?) प्रियस्तत्प्राप्तिफलः जीवात्मनः अनाद्यविद्या सञ्चितपुण्यपापरूपकर्मप्रचा हहेतु कब्रह्मादिसुरनर तिर्यक्स्थाघरात्मकचतुर्विधदेहप्रवेशकृततत्तत्तादात्म्याभिमानजनिता वर्ज्जनीयभवभयविध्वंसनाय अस्य देहातिक्रान्तस्वरूपः स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भाव पूर्व्व कानवाधिकातिशयानन्द ब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातं
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy