SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ ( 733 ) (2) Rāmānuja School (Visistadvaita). 8658 10421. सदाशिवसंहिता Sadasivasamhitā. (निरुक्तलक्षणायां गोलोकवर्णनम् ) Being an interlocution between Veda and Rāmānuja, Substance, country-made paper. 101x4 inches. Folia, 8, marked 9 to 16. Lines, 10 on a page. Character, Nāgara of the 18th century. Appearance, discoloured. Colophon: इति श्रीसदाशिवसंहितायां निरुक्तलक्षणायां रामानुज-वेदसंवादे गोलोकवर्णनं समाप्तं ॥ There are four lines only of the next chapter. Beginning : श्रीरामाय नमः। श्रुतय ऊचुः । भगवन् योगिनां श्रेष्ठ सर्वसत्त्वनिकेतन । भूधारकारणावास देवदेव जनाईन ॥१॥ सर्वेषां त्वं परं ज्योतिः परात्मा प्रकृतेः परः। गुणेश्वर गुणमय गुणातीत महेश्वर ॥२॥ रामानुज महाबाहो देवदेव रमापते अस्माकं विषयान्धानां श्रुतीनां भ्रान्तचेतसां । परात्मनि रघुश्रेष्ठे श्रीरामे परमाद्भुते ॥ भ्रान्तिरासीन्महादेव तत् शान्ति कर्तुमहसि । प्राकृते प्रलयप्राप्ते व्यक्तऽव्यक्तं गते पुरा॥ उदरीकृत्य संरोधानूर्णनाभिरिवात्मजान् । ईद्रशी क्रियते सृष्टिः पाल्यते केन वा पुनः ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy