SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ (713 ) सुजन सुमहिमन् भो त्वं हि मे भक्तमुख्यो विविधभवसुसिद्धो मे पूजया पूण्यपाकैः । निखिलगणसुपूज्या ह्यत्र नन्दीश्वराख्या मम गणसुयतीन्द्रात् त्वं गृहाणाद्यविद्यां ॥६॥ गोपालाश्रम इति यो यतिः प्रसिद्धो ज्ञानाब्धिर्मुनिवरवन्धपादपीठः । गङ्गाया निवसति पश्चिमे स काश्यां धर्मन्ते सुखफलमेव गच्छ दादा (?)॥ १० ॥ इति कथितवति श्रीचारुचन्द्रावतंसे विगतनिखिलनिद्रः सम्भ्रमेणाधबुद्धः । विदितनिखिलतथ्यः कोऽपि काश्यां यतीन्द्र कथमपि शिवभावो गोमठे प्राप भक्तया ॥ ११ ॥ The next verse is marked 23. In verse 30 the guru gives his father's name as Silada, who by propitiating God Śiva obtained him as his son: शिलादसंज्ञो मुनिवर्यपूजितो द्विजातिमुख्यो हि बभूव शाम्भवः । शिवं समाराध्य स मां सुतं पुनः शिवप्रसादादध लब्धवान् सुखी॥ Then for his devotion the guru was made by God Siva his chief attendant. Through the curse of his God's wife Nandikeśvara had once become a mortal man. He was the Great Nanaka. तच्छापसंबद्धविमोहजालकः पञ्चापगायां मनुजो बभूव ते । लोकप्रसिद्धः किल नानकायः ॥ Then he incarnated for the second time in Govinda and obtained the Brahmavidyā from Kālī, 57
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy