SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ (712 ) whose teachings, he says, he has only compiled in the present work: गुरुपरमगुरू यो शम्भुभक्तौ प्रसिद्धौ निखिलनिगमविद्यौ शास्त्रवेदान्तनिष्ठौ । स्वजनहितरतौ यौ तत्पदाब्जी सुनत्वा स्वहितसमुपदिष्टं सन्दधे वादमेषां ॥ Who the guru and paramaguru were, and the name of the compiler of their teachings, are clearly stated in leaf 13B, in the colophon of what the manuscript represents as the 4th chapter: इति श्रीपरमपरिव्राजकाचार्यश्रीगोपालाश्रमपूज्यपादशिष्यश्रीमहिममुनिशिष्येण श्रीयोद्धृहरिणा विरचिते श्रीमदाचार्यवाक्यवार्तिके देव्याचार्यसंवादे विद्यावर्णने सर्गप्रलयवर्णननामकश्चतुर्थोऽध्यायः। समाप्तश्चायं संवादः॥ Gopālāśrama was an incarnation of Nandikeśvara and took his residence at Kāśi in Gomatha ; and his śisya Mahimamuni, who pleased Siva by worship, was told by the God in a dream to go to Gopālāśrama Muni and obtain from him Ādyavidyā: जगति निखिलभोगात् स्त्रीप्रभृत्यात्मकाम्यात् विगतरसमनस्कः साधु मध्यं प्रविष्टः । जगति तु महिमेत्याख्याधरो यः प्रसिद्धः सुखमपि न चप्से ? + तत्र तस्माद्विरक्तः ॥ ६॥ निखिलसुरगुरो र्या काशिका चन्द्रमौलेः सकलजनविमोक्षं यत्र देवः करोति । भवदवदहनातस्तत्र गत्वा स धीरस्त्रिनयनसदने + पूजया तं तुतोष ॥ ७॥ दधति किल समाधौ यस्य पादाब्जभृगा वशितकरणपुञ्जा मुक्ताय यं त्रिनेत्रं । क्वचन समय ईशो निद्रया व्याप्तचित्तं खेदितकरणजालं तुष्टचित्तः समूचे ॥ ८॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy