SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ (705) 8636 741. अद्वैत सिद्वय पन्यास Advaitasiddhyupanyāsa. For the manuscript, see L. 1558. But the descrip tion there is a curious one. It begins thus : साक्षी चेता केवल निर्गुणश्चेति श्रुत्या निर्विशेषं ब्रह्मेति सिद्धान्तः । अत्र तान्त्रिकवेदान्तिनः प्रत्यवतिष्ठन्ते । बृहन्तोऽस्य धम्म इति श्रुत्या सत्यकामादिश्रुत्या च "ब्रह्मणानादिभिर्देवैः समेतैः यद्गुणांशकः, नावसाययितुं शक्यो वक्ता ( ? )वख्यानैश्च सर्वदा" इति स्मृत्या सविशेषमेव ब्रह्म, न च सत्यकामादिवाक्यस्य सगुणप्रकरणत्वेन उपासनाविधिविषयविशेषणसमर्पकत्वेन न तात्त्विकत्वं गुणानामिति वाच्यं, सत्यकामादिरूपं ब्रह्म उपासीत इति वाक्ये सत्यकामत्वादेर्द्वितीयार्थप्रकारतायामन्वयात् प्रकारतायाश्च ब्रह्मविशेष्यकत्वावच्छे[दे] न मन्वयात् । ब्रह्मणि सत्यकामत्वोपासनायां तात्पर्य्येऽपि सत्यकामत्वादिवैशिष्ट्यस्य मानान्तरेण प्राप्ततया अबाधिततया च धमिधर्माणामपि तात्विकत्वे श्रुतेस्तात्पर्य्यात् ॥ उपासनाया It ends thus : न च ब्रह्मणोऽपि अनन्तार्थाध्ययनवेदने सम्भवत इति किमर्थं लक्षणेति वाच्यम्, अध्ययनवेदनयोर्व्यासादिवृत्तिर्नित्यसाधारण्येन तद्व्यावृत्तये लक्षणाया आवश्यकत्वात् । अथवा सगुणवाक्यानामौपाधिकगुणविषयत्वेन स्वाभाविक निर्धर्मकत्वश्रुत्या न विरोधः । किमिदं गुणानामपाधिकत्वम्, न तावत् सोपाधिकेऽध्यस्तत्वं तथा सति अध्यस्त - गुणबोधकश्रुतीनामप्रामाण्यापत्तेः सत्यत्वश्रुतिविरोधाच्च । नाप्युपाधिना जनितत्वं गुणबोधकश्रुतीनामप्रामाण्य + नित्यत्वप्रतिपादकानां एष नित्यो महिमेत्यादीनां विरोधापत्तेः । अन्तःकरणरूपोपाधिसृष्टेः प्रागेव ईक्षितृत्वादिश्रवणेन तस्य सोपाधिकत्वासम्भवाच्चेन्न । २४५ How the book is named Advaitasiddhyupanyāsa, as in L., does not appear. 56
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy