SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ ( 682 ) ओमित्येतदक्षरं इदं सर्च तस्योपव्याख्यानं भूतं भवद् भविष्यदित्येतत् सर्च ॐकार एव । यच्चान्यचिकालातीतं तत्तदप्योङ्कार एवेति। तथा च्छान्दोग्यश्रुतिः। ॐ इत्येतदक्षरमुद्गीथमुपासीतेति । It ends thus : भगवान् सूत्रकारोऽप्याह । अस्मिन् तस्य च तद्योगं शास्तीति। तस्मादहं ब्रह्मास्मीति तत्त्वमस्यादिवाक्यजन्यज्ञानाद्व,ह्मभावलक्षणो मोक्षो भवतीति सिद्धम्। न स पुनरावर्त्तते। तद् द्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः इत्यादिस्मृतिभ्यः श्रीमत्स्वयम्प्रकाशस्तद्गुरुणा करुणावशादुपदिष्टं ।। श्रीमत्स्वयम्प्रकाशस्तद्गुरुणा करुणावशात् । उपदिष्टं परस्यैक्यतत्त्वमावेदितं मया ॥१॥ ब्रह्मेशविष्ण्वादिसमस्तदेवाः स्वस्वाधिकारेषु विभिन्नचित्ताः । आज्ञावशाद्यस्य वसन्ति सर्वे तं कृष्णमाद्य शरणं प्रपद्ये ॥२॥ या भारती सर्वविरिश्चिविष्णुदेवादिभिनित्यमुपास्यमाना। तामक्षमालाविलसत्कराना वाग्देवतां तां प्रणमामि देवीम् ॥ ३ ॥ आकाशपुष्पमिव विश्वमिदं निरीक्ष्य मनोऽस्मि नित्यसुखबोधरसामृताब्धौ। प्रत्यञ्चमद्वयमनन्तसुखैकबोधं साक्षात्करोमि पदभावनया गुरूणाम् ॥ ४॥ यत्पादयुग्मकमलाश्रयणं विना संसार सिन्धुपतितः सुखदुःखरूपं । यत्पादपद्मयुगलाश्रयणात् सुतीर्णस्तद्देशिकाकिमल प्रणतोऽस्मि नित्यम् ॥ ५॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy