SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ( 681 ) A concise but comprehensive tract on the Vedānta philosophy. Printed. See IO. Catal. No. 2388. It contains the 3rd and 4th chapters only. The publication of the work with the commentary Advaitacintākaustubha has been printed in the Bibl. Ind. Series. 8593 3769. Tattvānusandhāna. Substance, country-made paper. 9. x 4 inches. Folia, 03. Lines, 7 on a page. Extent in slokas, 680. Character, Nägara of the 19th century. Date. Samvat 1889. Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्प्रकाशानन्दपूज्यपादशिष्यभगवन्महादेवसरस्वत्या विरचितं तत्त्वानुसन्धानं समाप्तम् । Post-colophon: संवत् १८८६ । जगन्नाथदास वैष्णवठाकुरवाडीमध्ये । श्रीराधाकृष्णाभ्यां नमः। It begins thus : अथ प्रणवकल्पः । तत्र प्रणवप्रशंसा । शौनकः । ॐ इति ब्रह्मोमितीदमोमिति सोद्गीथमक्षरं । प्रणवो हि परमं ब्रह्म प्रणवश्चापरं स्मृतम् । एतेनैकतरं विद्वानुदासीनः प्रपद्यते ॥ तथा च तैत्तिरीयश्रुतिः।--ओमिति ब्रह्म ओमितीदं सव्वं ओमित्येतदनुकृत् ब्रह्म वा अप्यो श्रावयेत् सा श्रावयन्तीत्यादि । यद्व ह्म जगज्जन्मादिकारणं स ओमिति शब्द एव । न ततो भिद्यत इत्यर्थः। तथा इदं सर्च विकारजातम् ॐकार एव नान्यदित्यर्थः। तथा माण्डूक्योपनिषत् श्रूयते । 53
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy