SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ ( 669 ) 8572 8902. वेदान्तपारिजात Vedāntapārjāta. By Sadānanda. With a commentary called वेदान्तपारिजातमञ्जरी Vedāntapārijātamañjari, by the author, himself. In Tri Substance, country-made paper. 122 x 5 inches. Folia, 84+35. pātha form. Character, Nāgara Date, Samvat, 1864. Appearance, fresh. The 3rd and 4th adhyayas. The 3rd is complete in 84 leaves and the 4th in 35. The beginning of the 3rd adhyaya of the text: तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्यां । नैवोत्क्रान्तौ श्रूयते वेदवाक्ये भूतादानं हीन्द्रियादानवच्च । स्वर्गे श्रद्धाख्याहुतेस्तत्र गानात् सौलभ्यान्नो भौतिकीतो गतिः स्यात् । स्यादव्यानं कर्मयानाद्यतोत्र श्रद्धाशब्दो लक्षकोपां मतोऽस्ति । प्राणानां स्यादर्थवद्यान सिद्धेय भूतादानं वाक्यभेदोऽपि तुल्यः । कर्म्मारब्धेऽपि देहे सकलगुणयुते पञ्चभूतोत्थितेऽस्मिन् । भूयस्त्वेनाप्सु पुंगीस्त्रिभिरनुगमने वेष्टितोमुत्र याति सोमोराजेतिकर्त्ताश्रुतिभिरधगतोऽन्यत्र कर्म्मतिबुद्धो । जीवो देहाद्युपाधिर्जननमरणभागत्र वैराग्यसिद्धिः ॥ The beginning of the commentary of the same adhyāya : यस्योदारगुणस्मृतिर्चितनुते वैराग्यमुख्यान् गुणान् यद्रूपं मनसा स्मृतं सुमनसां तत्त्वावबोधप्रदं । यल्लीलामृतसंस्मृतिः प्रतिदिनं कैवल्यसौख्यप्रदा तं श्रीकृष्णमखण्डतत्त्वममलं वेदान्तवेद्यं भजे ॥ अघिरोधेनापकुले वेदान्तार्थे तत्प्राप्तिसाधनं निरूपणं युक्तमित्यध्याययो पञ्चाग्निविद्यामाश्रित्य र्हेतुहेतुमद्भावः सम्बन्धः । तत्र प्रथमे पादे परलोकेऽलोकसञ्चरणं निरूप्यते सम्यक् ज्ञानसाधनं वैराग्यार्थं जीवः
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy