________________
( 625 )
8500 1788. वार्तिकसार Varttikrasāra.
Substance, country-made paper. 11} x 5 inches. Folia, 197. Lines, 10 on a page. Extent in slokas, 5,000. Character, Nagara. Appearance, tolerable.
It is a summary in verse of the subjects treated in Sureśvarācārya's Brhadāranyakopanişadbhāsyavārttika.
The manuscript contains Chapters III to VI of the Brhadāranyakavārttikasāra, that is, the abstract of the first four chapters of the Upanisad.
For the 6th chapter only see I0. Catal. No. 223.
Beginning :
श्रीमत्सुरेश्वराचार्यपादाब्जभ्रमरा इमे । वार्तिकेषु रसं पीत्वा तृप्यन्तात्मानुभूतितः ॥१॥ संसारकारणाविद्याध्वंसकृज्ज्ञानलब्धये । प्रारब्धेयं प्रयत्नेन वेदान्तोपनिषत् परा ॥२॥ अत्र चोपनिषच्छब्दो ब्रह्मविद्यकगोचरः । तच्छब्दावयवार्थस्य विद्यायामेव सम्भवात् ॥३॥ उपोपसर्गः सामीप्ये तत् प्रतीचि समाप्यते । सामीप्यतारतम्यस्य विश्रान्तः स्वात्मनीक्षणात् ॥४॥
The 3rd Chapter ends :
दृश्यस्य मायिकत्वेन न विरोधोऽस्ति कश्चन । तदेवं ब्राह्मणे षष्ठे जगतसंग्रह ईरितः ॥१२॥ ब्रह्मण्यध्यारोप एवं तृतीयोऽध्याय ईरितः । मुमुक्षुभिर्निर्वॉयं तत्त्वगोचरविद्यया ॥ १३ ॥ तद्वै सहस्र तथा सप्त शतान्यथ तु षोड़श ।
संख्याताः संख्यया श्लोकास्तृतीयाध्यायसंग्रहे ॥ १४॥ १७१६ illB. Colophon: इति पात्तिकसारे तृतीयाध्यायस्य षष्ठं ब्राह्मणं, समाप्तश्चाध्यायः ।