________________
( 588 )
8433 Sambandhavārttikatika.
8615.
Substance, country-made paper. 10x4 inches. Folia, 268. Lines,9 on a page. Extent in ślokas, 9,000. Character, Nägara. Appearance, good. Complete.
The commentary on Sambandhavārttika is complete in 263 leaves and 9,000 slokas. It ends :
सम्बन्धवार्त्तिकमहाम्बुधिरेष तीर्ण: सत्सम्प्रदायपदवीकृतसेतुबन्धः । सत्तर्कमानलहरी गहनावगाढ़ः पूर्णेन पुण्यनिचयेन पुराचितेन ॥
It begins :
स्वाज्ञानोद्भूतभूतप्रमुखबहुविधद्वैतदेहद्वयोद्यन् मातृत्वादिप्रपञ्चप्रचयपरिचयप्राप्तसंसारयन्त्रं । नेत्यभ्यासप्रसूतप्रबलप्रतिबलप्राप्तमोहप्रभावं प्रोह्य प्रत्यर्थिसार्थद्युतिकथमकथं धाम कामं प्रपद्ये । १ ॥ कारुण्यामृतवारिपूरलहरीदूरीकृतस्वाश्रितस्वान्तर्धान्तनिरन्तरान्तररजोराशिर्यशः सेवधिः । भास्वद्भासु सहस्रभानुगहनोऽवज्ञाततिग्मधु तिः देवः श्रीपुरुषोत्तमो विजयते नीलाद्रिचूड़ामणिः ॥ २॥ त्वंगत्त्युङ्गभुजङ्गसङ्गगहनप्रत्युद्यदङ्गन्धु तिः भ्रश्यद्विश्वदिगन्तरालबहलप्रोढ़ास्वकाराङ्करः। सोमः सोमकलाकलापकलितो लावण्यकारणभूभूयात् नो निरवद्यबोधविषये देवो भवानीपतिः ॥३॥ बन्धूकबन्धुरुचये रचये नमस्यां हेरम्बनाम वहते महते गजाय । प्रत्यूहभङ्गविधये निधये गुणानां शोभामतीव भजते सृजते जगन्ति ॥४॥