SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ( 569 ) त्रीणि मातृतः, त्रीणि मा[प]तृतः । त्वङ्मासशोणितमिति मातृतः । अस्थि-स्नायुमज्जा इत्ति पितृतः । इत्येतत् षट्कौषिकं शरीरं । In Hall's "Index" there is a work entitled Svarupanirnaya by Sankarācārya. V. (The last work). इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीशङ्करकृत बालबोधिनी समाप्ता । Post-colophon : संवत् १६५२ चैत्रवदि ११ रवौ अवन्तिकामुक्तपुरक्षेत्रे श्रीमहाकालचरणसन्निधौ लिखितम् । नागर चित्रकूटदासजी त्रिपातमधुसूदनाश्रमपठनार्थं । यादृशं पुस्तकं etc. Beginning : ☺ ॐ नमः परमात्मने । प्रणम्य परमात्मानं मोहान्धतिमिरापहं । तत्प्रसादबलेनैव क्रियते बालबोधिनी ॥ यस्य स्मरणमात्रेण क्षीयन्ते भवभीतयः । तं सर्व्वसाक्षिणं यामि शरणं क्षपणो ह्यहम् ॥ अथात्मा कीदृशः । सद्रूपं सर्व्वथा भावरूपं चिद्रूपं विशुद्धबोधरूपम् आनन्दरूपं स्वरूप सुखरूपं सत्यमबाधितं नित्यं कालत्रयावस्थायि कूटस्थम - चिकारि अस्थूलादिगुणकं etc., etc. See L. 175. 8405. 885. स्वात्मनिरूपण or स्वात्मानन्दप्रकाश Svātmanirupaṇa or Svātmānandaprakāśa. Attributed to Sankarācārya. With a commentary by Saccidānanda Sarasvati. For the manuscript, see L. 1781, where it is described under the title of वेदान्तायी आयीव्याख्याभिघटीकासहिता । 39
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy