________________
( 568 )
8404.
10:51.
Substance, country-made paper. 8x4 inches. Folia, 2-18. Lines, 12 on a page. Character, Nāgara. Date, Samvat, 1652. Appearance, discoloured.
Short works. I. 4A.
इति लम्ची पाक्यवृत्तिः समाप्ता । End:
निरस्तातिशयानन्दं वैष्णवं परमं पदं ।
पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥ ५३॥ II. 8B.
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य शङ्करस्य कृत आत्मज्ञानोपदेशविधिः समाप्तः ॥ III. 12A.
इति त्रिपुरी समाता ॥ Beginning :
ॐ शब्दस्पर्शरूपरसगन्धादयो विषयाः पञ्च, पृथिव्यादयश्च परमात्मन एवं समुत्पन्नाः। तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः, आकाशाद् argerir fat: etc., etc. IV. 14A.
इति स्वरूपं समाप्तं ॥ Beginning :
ॐ नमः परमात्मने ॥ अनात्मभूते देहादावात्मबुद्धिस्तु देहिनाम् ।
साऽविद्या तत्कृतो बन्धस्तन्नाशो मोक्ष उच्यते ॥ ॐ पृथिव्याकाशस्तेजोवायुराकाशमादित्यो द्योश्च इत्येतत् स्थूलशरीरं शुक्रशोणितसम्भूतम् ।