SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ ( 566 ) 8401. 5498. विमुक्तिकन्योद्वाह Vimuktikanyodvaha. By Sankarācārya. page. Substance, country-made paper. 8×4 inches. Folia, 11. Lines, 7 on a Extent in slokas, 110. Character, Nagara of the 19th century. Appearance, fresh. Complete. Beginning : यस्य प्रसादात् कैवल्यम चिराल्लभ्यते नृभिः । तं कृपानिलयं शान्तं रामचन्द्रं गुरुं भजे ॥ काश्ययोध्याश्रयं गौरीसीताश्लिष्टं विभूतिमत् । शिवं शिवाय नो भूयाच्छिवरामाहूयं महः ॥ शुद्धं सिद्धं वृद्धिनाशादिहीनम् ब्रह्मश्रीशोमेश विश्वामराद्यम् । मुक्तिस्थानं सौम्यगङ्गाभिषिक्तं काशीसंज्ञं ब्रह्मलिङ्गं स्मरामः ॥ भजे विश्वनाथं भवानीश्च गङ्गां गुहं भैरवं दण्डपाणिं च तुष्टिम् । वरिं माधवं चक्रतीर्थश्च काशीं गुरु स्तीर्थदेवांश्च रामेश्वरश्च ॥ श्रीकाशिकाधीश्वर विश्वनाथ गौरीमुखाम्भोज दिनाधिनाथ | भवाम्बुधेम मच दीनबन्धो कृपामृताब्धे मकरध्वजाय ॥ संहृत्य पापानि + + र महान्ति मह्यं महन्निरहंस्व महः प्रदर्श ( ? ) 1 सुधादशाह्लादय चन्द्रमौले शम्भो शिव स्वाय सार्थतोयैः ॥ (?)
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy