SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ( 563 ) गिरोरुभयपक्षश्च पत्नीपक्षं तथैव च । गुरोरेवं कुले देवि सप्तगोत्राणि मानवे ॥ शुक्लपक्षमिदं देहं छायाव्याजेन सुन्दरि । यः पश्यति महाभागे तस्य पुण्यफल शृणु । केदारे उदकं पीत्वा यत्फलं लभते नरः । ततः शतगुणं पुण्यं आकाशे देहदर्शनात् ॥ ब्रह्मज्ञाने तु यत् पुण्यं यत् पुण्यं कृष्णदशेने । गयाश्राद्ध कृते देवि दृष्टिमात्रेण तत् फलम् ॥ वाराणस्यां तनुत्यागे यत् फलं लभते नरः । ततः शतगुणं पुण्यमाकाशे देहदर्शनात् ॥ इयन्तु शाङ्करी विद्या गुप्ता कुलवधूरिघ । धर्मार्थकाममोक्षञ्च लभते नात्र संशयः ॥ यस्मै कस्मै न दातव्या इत्याज्ञा शङ्करैः कृता । विद्यासागरमासाद्य रत्नप्राप्य धिया मया ॥ लिख्यते सारदा विद्या गोपयेन्मातृजारवत् ॥ इति शङ्करविरचिता सारदाविद्या समाप्ता। 8397. 2350. aa farafat Brahmacintanikā. By Sankarācārya. For the MS. and the work, see L. 4035. It contains 21 verses only. The Post-colophon Statement : श्रीकाशीविश्वेश्वरार्पणमस्तु। हस्ताक्षर चिनायकहतव । 8398. 2347. ब्रह्मक्यप्रकरणस्तोत्र Brahmaikyaprakaranastotra. ___By Sankarācārya. For the manuscript and the work, see L. 4043. It is a hymn in 11 verses.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy