________________
( 562 ) Colophon:
प्रश्नोत्तररत्नमाला संपूर्णा (पूर्णम् ) Post-colophon:
सं १९०+ (१) After the date, there are two stray verses.
It contains the tenets of Vedānta in the form of catechism, usually attributed to Sankarācārya. Printed in Brhatstotraratnākara, p. 329, also in A.S.B., 1847, 1233, but attributed to Sri Suka Yatīndra.
8396. 3548. षट्पदीमञ्जरी Satpadimanjari. By Sankarānanda Tirtha, disciple of Siva
Nārāyaṇānandatīrtha. Substance, country-made paper. 15x4 inches. Folia, 15. Lines, 9 on a page. Extent in slokas, 630. Character, Bengali. Date, Saka 1699. Appearance, fresh. Complete.
See L. 2849, and our No. 8383. Colophon:
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशिवनारायणानन्दतीर्थगुरुवरणसेवकश्रीशङ्करानन्दतीर्थविरचिता षट्पदीमञ्जरी सम्पूर्णा ।
Post-colophon: शकाब्दाः १६६६ । ११ । ११ ।
प्रणवं पूर्वमुद्धृत्य शक्तिबीजं ततो लिखेत् । परपूर्व ततः पश्चात् आत्मनेपदमुद्धरेत् ॥ हृदन्तोऽय समाख्यातो द्रष्टुं गगनमण्डले । ॐ ह्रीँ परमात्मने नमः ॥ -इमं मन्त्रं जपन् सूर्यमण्डलमविच्छेदं पश्येत। ततः सूर्यमण्डले इष्टदेवतामूत्तिं पश्येत् । आत्मदेहं महादेहं यः पश्यति खगोचरे । उद्धरेत् सप्तगोत्राणि कुलमेकोत्तरं शतम् ।।