SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ( 521 ) Colophon : इति शङ्कराचार्यकृतोपदेशसहयाः पदयोजनिका नाम टीका कृष्णतीर्थशिष्यरामतीर्थविरचितायां सहस्रोपदेशि समाप्ता । Post-colophon : . यादृशमित्यादि। शुभम् । 8323. 10929. Upadesasahasrī. With the commentary by Rāmatīrtha. Substance, country-made paper. 121x7 inches. Folia, 36. In Tripātha form. Character, modern Nāgara. Appearance, fresh. Complete. The Text is well known. The commentary begins : ॐ श्रीगणेशाय नमः इत्यादि। प्रणम्य रामाभिधमात्मधीपदं जगत्प्रसूतिस्थितिसंयमाय नमः । तदात्मकान् शङ्करपूर्वकान् गुरून्मयोपदेशार्थविभाग उच्यते ॥ इह भगवत्पादाभिधो भगवान् भाष्यकारः सर्वोपनिषदर्थसारसंग्राहिकां उपदेशसहसौं गद्यपद्यविभागग्रन्थरचनया प्रकटीकुर्वनादौ गद्यबन्धमारभमाणः प्रारिभितपरिसमाप्तिप्रचयगमनादि प्रयोजनं शियाचारविशेषपरिप्राप्तं मङ्गलमाचरत्यथेति । The commentary ends : ब्रह्मविद्याप्रतिपादकानि सर्वाणि वेदान्तवाक्यानि विस्तरशो बहुशाखोपसंहारेण पुनःपुनरालोचनीयानीत्यर्थः। द्विरुक्तिर्गद्यबन्ध समाप्तिद्योतनार्था[ र्थः] । Colophon : उपदेश-सहखग्रास्तु गद्यबन्धो यथामति । व्याख्यातो रामतीर्थेन भक्त्या खज्ञानसिद्धये ॥ Post-colophon : लिखितः ईश्वरीनाथ पाठक गुलाव यात्मजः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy