SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ (- 520 ) कर्माणि देहयोगार्थं देहयोगे प्रियाप्रिये । ध्रुवे स्यातां ततो रागो देष[हेष ]श्चैव ततः क्रिया । धर्माधर्म ततोऽभ्यस्य देहयोगस्तथा पुनः । एवं नित्यप्रवृत्तोऽयं संसारश्चक्रवदशम् ॥ The commentary begins : यत्राध्यस्तमिदं सर्वे मेयमात्राद्यविद्यया । भाति नो भाति यज्ञानात्तदस्मि ब्रह्म चित्सुखम् । तदेवं सर्वोपनिषदर्थसारसंग्रहं गद्यबन्धप्रबन्धेन संक्षेपतो युक्त्योपदिश्य पुनरपि उक्तमेवार्थजातं पद्यवन्धप्रबन्धेन सोपस्करं विस्तरेणोपदेषुकामो भगवान् भाष्यकारः पद्यग्रन्थारम्भे ग्रन्थप्रतिपाद्यपरदेवतानमस्काररूपं मङ्गलं कृतं शिष्यशिक्षार्थं श्लोकेनोपनिबधाति चैतन्यमिति । The text consists of 128 verses. End : विमथ्य वेदोदधितः समुद्भुतं सुरैर्महाब्धेस्तु यथा महात्मभिः । तथाटतं ज्ञानमिदं हि यैः पुरा नमो गुरुभ्यः परमौक्षितं च यैः ॥ २८ ॥ Colophon : इति श्रीमत्यरमहंसपरिवाजकाचार्यश्रीगोविन्दभगवत्यज्यपादशिष्यस्य श्रीशङ्करभगवतः कृतिः सकलवेदोपनिषत्सारोपदेशसहसो समाप्ता॥ समाप्तोऽयमुपदेशसारः । The commentary ends : उपदेशे सहखौयं विरता हि महात्मभिः । श्रद्धावशान्मयाप्यस्याः पदयोनिका कृता । समस्तवेदार्थरहस्यगद्यपद्यप्रबन्धार्थतयावबोधः । कथं नु मादृष्मतिबिम्बितः स्यादथापि भक्त्याहमिहास्मि नुम्नः । हृद्यन्तराविकृतराममूर्तस्तथा गुरूणां विपुलप्रसादात् । यथाकथच्चिद्रचितेन विष्णुरनेन तुष्यत्वखिलान्तरात्मा ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy