SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ( 490 ) हृदयं पुण्डरीभस्मरुद्राक्षगणादर्शनम् । तारसारमहावाक्यपञ्चब्रह्मामिहोत्रकम् ॥ गोपालतपनं कृषणां याज्ञवल्कंध वराहकम् । शायायनि-हयग्रीवं दत्तात्रेयं च गारुडम् ॥ कलिजाबालिसौभाग्यरहस्यज्ञे च मुक्तिके ॥ इति ईशाद्ययोत्तरशतोपनिषदां शाखाभेदं दर्शयति। etc. etc. The commentary begins : ॐ श्रीगणेशाय नमः । महावाक्यरत्नावलौपदयोजना। प्रार्थनाअनन्तशक्तिसन्दोहपूर्णस्य परमात्मनः । विघ्नविध्वंसिनी शक्ति गणराजमुपास्महे ॥ हरि वों। श्रीमद्विश्वाधिष्ठानपरमहंससदगुरुश्रीरामचन्द्राय नमः॥ ईशाद्युपनिषत्रोद्यन्महावाक्यकलेवरम् । विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ विश्वाधिष्ठानसन्मात्रवासुदेवेन्द्रमूर्तये । श्रौदेशिकखरूपाय परस्मै ब्रह्मणे नमः ॥ From the commentary: 4B, तत्र दशोपनिषदः ऋग्वेदगताः शुक्लकृष्णभेदेन यजुषः एकपञ्चाशत् तत्र शुक्लयजुषः एकोनविंशतिः कृष्णयजुषो द्वात्रिंशत् साम्नः घोडश याथर्वणस्यैकत्रिंशत् याहृत्यायोत्तरशतं ईशाद्यष्टोत्तरशतोपनिषदां पूर्वाचार्यप्रकाशितत्वं दर्शयति । तत्र गौडपादाचार्यः प्रकाशितत्वं दर्शयति माण्डक्योपनिषद्याख्याता। श्रीमतशङ्करभगवत्पादाचार्यैर्दशोपनिषदः पञ्चरुद्रसिंहतापिनी च शहरानन्दैः सदाशिवब्रह्मेन्द्रः खयंप्रकाशानन्दाद्यैश्च द्वात्रिंशोपनिषदः विद्यारण्याचारटोत्तरशतोपनिषदो व्याख्याताः। महावाक्यरत्नावल्याख्यायिकायाः त्रयोदशधा विभागं दर्शयति ॥ प्रकृते तु रामचन्द्रेणोपदिशे रामदूताय धीमते । ईशाद्यष्टोत्तरशतोपनिषद्यादसां पतौ ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy