SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ( 489 ) यः पूज्यो यतिभिः स्वधर्मनिरतैयिन्ति यं योगिनो येनान्तं निगमान्तवेद्यमनिशं यस्मै हविर्दीयते । यस्मात् स्थावरजंगम समभवद्यस्यांशमात्रो वरो यस्मिन् लौनमिदं प्रणौमि सततं तं वासुदेवं गुरुम् ॥ नत्वा श्रीवासुदेवेन्द्रपादपोहदयम् । ग्रथ्यते वै महावाक्यरत्नावलिरियं मया ॥ अथ खलु ऋग्वेदादिविभागेन वेदाश्चत्वारः। तत्रैकविंशतिशाखा ऋचः नवाधिकशतं शाखा यजुषः सहसशाखाः सामः पञ्चाशच्छाखा अथर्वणस्य। एकैकस्याः शाखायाः एकैकोपनिषत्। आहत्य अशौतिसहितशताधिकसहखसंख्याका उपनिषदः। तासु श्रीरामचन्द्रेण रामदूताय सारतरोपनिषदः अष्टोत्तरशतसंख्याका उपदिशाः ॥ From the commentary: तथाच मुक्तिकोपनिषत्-साटोत्तरशतोपनिषनामश्लोका लिख्यन्ते । ईशकेनकठप्रश्नमुण्डमाण्डक्य तित्तिरिः। ऐतरेयं च छान्दोग्यं रहदारण्यकं तथा ॥ १ ॥ ब्रह्मकैवल्यजाबालश्वेताश्वोहंसारणिः। गर्भो नारायणो हंसो बिन्दुनादशिरशिखा ॥ २ ॥ मैत्रायणी कौषीतको सहज्जाबालतापिनी । कालामिरुद्रमैत्रेयोसबालक्षुरिमन्त्रिका ॥ ३ ॥ सर्वसारं निरालम्ब रहस्यं वचसूचिकम् । तेजो नादो ध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ ४ ॥ परिव्राट् त्रिशिखौ सौता चूडानिर्वाणमण्डलम् । दक्षिणाशरभं वंदं महानारायणदयम् ॥ ५ ॥ रहस्यं रामतपनं वासुदेवश्च मुद्गलम् । शाण्डिल्यं पैङ्गलं भिक्षं महच्छारौरकं शिखा ॥ ६ ॥ तूर्यातीतं च सन्नासं परिव्राजाक्षमालिका । अव्यक्तैकाक्षरं पूर्णसूर्याच्याध्यात्मकुण्डिका ॥ सावित्रात्मा पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवी त्रिपुरा कठभावना ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy