SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ( 485 ) Colophons : 3A, ऋग्वेदस्य प्रज्ञानशब्दनिर्णयो नाम प्रथमः सिद्धान्तः ; 4B, ऋग्वेदानन्दशब्दव्याख्यानं समाप्तमिति द्वितीयः सिद्धान्तः ; 7B, इति ऋग्वेदब्रह्मशब्दनिर्णयस्तृतीयः सिद्धान्तः; 10B, यजुर्वेदसम्बन्धि अहंशब्दनिर्णयः शोधनं चतुर्थः सिद्धान्तः ; 11B, यजुर्वेदसम्बन्धि ब्रह्मशब्दनिर्णये पञ्चमः सिद्धान्तः ; 21A, इत्यस्मिशब्दे निर्णयः षष्ठः सिद्धान्तः ; 25A, इति सामवेदवाक्यं तत्पदप्रकारं समाप्तः सिद्धान्तः सप्तमः ; 29A, इति सामवेदस्य त्वंयदविशेषणनामाटमः; 30B, तद्ब्रह्म त्वमसौति सामवेदवाक्यपदत्रयव्याख्यानं नवमः सिद्धान्तः ; 33A, इति सामवेदवाक्यत्रयस्य व्याख्यानं सम्पूर्ण नवमः सिद्धान्तः (this should be 10th and so on); 35A, इत्ययं शब्दस्याथर्वणवाक्यस्य निर्णयो नाम दशमः सिद्धान्तः (should be llth); 41B, अथ अथर्वणवेदस्य वाक्यगतात्मशब्दनिर्णयः नाम द्वादशः सिद्धान्तः। The last colophon is quoted above. 8257. 2092. Mahāvākyārthavivarana. For the MS. and the work see L. 4133. Colophon : इति श्रीमच्छङ्कराचार्यविरचितं महावाक्यं समाप्तम् । Post-colophon : श्रीरामकृष्णार्पणमस्तु । भुनएष्ठ इत्यादि। शके १७५० सर्वधारि नाम संवत्सरे वैशाखमासे शुक्ल पक्षे चतुर्थ्यां गुवासरे तदिने प्रथमप्रहरी लस्करान्त x भारतीवावाचे संनिधहे पुस्तक समाप्तं । श्रीयज्ञनारायणार्पणमस्तु । हतबलनेत्युपनामकलक्ष्मण भट्टस्य सुतविनायकभट्टेन लिखितं । It begins : अथ महावाक्यार्थविवरण प्रारम्भः । ॐ यस्य ज्ञानप्रभावेन दृश्यते सकलं जगत् । यदज्ञानात् श्रेयमाप्रोति तस्मै ज्ञानात्मने नमः ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy