SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ( 484 ) 8255. 5017. द्वादशमहावाक्यैब्रह्मविचारः Dvādaśamahāvākyair Brahmavicāra. Substance, country-made paper. 14x41 inches. Folia, 16. Lines, 9 on a page. Character, Bengali of the early 19th century. Appearance, old and discoloured. Incomplete at the end. The mangalācarana : ॐ श्रीगणेशाय नमः। ॐ यदज्ञानप्रभावेन दृश्यते सकलं जगत् । यज्ञानालयमाप्नोति तस्मै ज्ञानात्मने नमः ॥ Object : समस्तविषयवासनाविनिर्मक्तः स परमहंसः केवलं निर्विशेष- . चैतन्यमानमवतिष्ठते। स परमहंसः यत्र कुत्रचित्तिष्ठति । किं करोति ? तन्महावाक्यं कीदृशं? तत्रौपनिषदानि वाक्यानि । आदौ तावत् "प्रज्ञानमानन्दं ब्रह्म" इति ऋग्वेदस्य, “अहं ब्रह्मास्मी"ति यजुर्वेदस्य, “तत्त्वमसौ "ति सामवेदस्य, “अयमात्मा ब्रह्मे "ति अथर्ववेदस्य, “अहं ब्रह्मास्मि, यत्परं ब्रह्मे "ति श्रुतेरिति हादशमहावाक्यैब्रह्मविचारः। तत्र तावत् आदौ ऋग्वेदस्य प्रज्ञानशब्दस्य व्याख्यानं क्रियते । 15B, तत्त्वमसौति पदच यस्य व्याख्यानं कथ्यते । The manuscript breaks off abruptly, while explaining the above maxim. 8256. 3778. महावाक्थार्थविवरण Mahāvāsyārthavivarana. Substance, country-made paper. 10x41 inches. Folia, 43. Lines, 7 on a page. Extent in slokas, 600. Character, Nagara of the early 19th century. Appearance, fresh. Complete. Colophon : ब्रह्मखरूपेण वेदान्तप्रकरणे अथर्वणवेदवाक्यगत आत्मब्रह्मशब्द निर्णयो नाम त्रयोदशः सिद्धान्तः ॥ Post-colophon: यं शैवाः समुपासत इत्यादि । See our No. 1626.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy