________________
( 457 )
It begins thus :
खेलया करनिराद्धभूधरं हेलया दलितमत्तकुञ्जरम् । छद्मना विदितपद्मसंभवं केशवं किमपि शैशवं भजे ॥ आदरेण भगवत्परायणं मूर्तिमन्तमिव बादरायणम् । रामतीर्थमिह नौमि तं गुरुं श्रद्धया दिव इवागतं गुरुम् ॥ उपकारायाधाराणां अग्निचित्परुषोत्तमः ।
श्रीमत्संक्षेपशारीरे निबभ्राति सुबोधिनीम् । Printed, ed. AnSS., Poona.
8217.
8367. Substance, country-made paper. 16x5 inches. Folia, 2-107. Lines, . 13 on a page. Extent in slokas, 5,100. Character, Nāgara. Appearance, discoloured.. Date, Samvat 1461=1405 A.D.
. Written in two different hands. The second hand begins in 142 and continues to 199B (line 2).
91A, कामनुपपत्तिं निरसितुं भाष्यं व्याचछे टीकाकार इति विवक्षायां आह–ननु विषय इति सुगममन्यत् ।
वर्णकः प्रथमो न्यायगम्भौरो विवृतः स्फुटम् । विद्यासागरसंज्ञेन मुनिना न्यायभानुना । जयन्ति जगतामौशयादपवाजरेणवः । भजतां जगतां दुःखसागरोद्धारहेतवः ॥ श्रीः ॥
मंगलमस्तु । लेखकपाठकयोः। श्रीरस्त । 106B, इति विद्यासागरमुनिविरचितटीकारत्ने द्वितीयवर्णकः।
145A, इति श्रीमविद्यासागरमुनिविरचिते टीकारत्ने प्रथमसूत्रार्थविवरणम् । जन्मादिसूत्रं लक्ष्यपरं लक्षणपरं वा नाद्योपि शिष्टस्य ज्ञेयत्वात् ।
161A, श्रीमविद्यासागरमुनिविरचितटौकारने द्वितीयसूत्रं समाप्तम् । - 182B, प्रथमवर्णकार्थोपसंहारटीकातात्पर्यमाह-तस्मादिति। प्रथमवर्णकम्। It ends :
परापरखरूपेण परं यत्तत्प्रकाशितम् । श्रीमन्महाबलं देवं वन्दे गोकर्णमण्डनम् ।